SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ११४ आयरियमाह सभाष्य-चूर्णिके निशीथसूत्रे पुन्न-विचित्त- बहुस्सुता य परिवारवं च आयरिया | परिवारवज्जसाहू, चेतियऽपुव्वा अभिणवा वा ॥ १०५६ || पुव्वा मे प्रायरिया विचित्ता णिरतिचारचरिता बहुस्सुया विचित्तसुया य बहुसाहु - परिवुडा य, एरिसे प्रायरिए वंदामि । साहुस्स वि एते चैव गुणा । णवरं परिवारो वज्जिज्जति । चेतिया चिरायतणा अपुब्वा य । महवा अभिणवा कया ||१०५६।। दत्थी हामि व णीए, सण्णीसू य भोयणादि लब्भामो । देसो व मे अपुव्वो, वइगादिसु खीरमादीणि ॥ १०५७|| कंठा णिक्कारणे विहरतस्स इमे दोसा श्रद्धा उव्वाता, भिक्खूवहि तेण साण पडिणीए । 'श्रमाण अभोज्जघरे, थंडिल्लऽसती य जे जं च ॥ १०५८ || श्रद्धा समो भवति, भिक्खा वसहिं ण लब्भंति । उवहिसरीरतेणा भवंति । साणपडिणीएसु खज्जए (प्र) हंमए वां हिडंताणं सपक्खपरपक्खमाणं भवति । श्रभोज्जघरे पवयण- हीलणा भवति । प्रसति थंडिल्लस्स पुढवी मादिजीवे विराहेति । जे दोसा, जं च एतेसु परितावणादिणिप्कष्णं पच्छित्तं सव्वं उव उज्जियं वक्तव्यम् ।। १०५ ८ ।। संजमतो छक्काया, यात कंटद्विवातखुलगा य । उवधि अह हरावण, परिहाणी जा य तेण विणा ।। १०५६ ।। णिक्कारण प्रडतो छक्कायवि राहणं कुणति । एस संजमविराषणा । कंटट्ठिहि वा विज्झति, वा खुला वा भवंति एस श्रायविराहणा सागारियभया परिस्संतो वा पमादेण वा उर्वाह न पडिलेहेति, हरावे वा । उवहिम्मि प्रवहरिए य जातेण विणा परिहाणी तणग्रग्गिगहण सेवणादि जं करिस्सति तं सव्वं पच्छित्तं वत्तव्वं ॥ १०५६।। Jain Education International [ सूत्र - ३६ वेला तिक्कमपत्ता, सणादातुरा तु जं सेवं । पडिणीयसाणमादी, पच्छाकम्मं च वेलम्मि ।। १०६० भिक्खावेला प्रतिक्त पत्ता प्रप्फवंता असणं पि लेज्जा, तं णिष्फण्णं पच्छित्तं । पढमनितिएसु वा परीसहेसु ब्राउरा जं सेवे तं णिफणं । पडिणीतेण हते साणेण वा खतिए प्रायविराहणा णिष्फण्णं । प्रवेले भिक्खं हिंडतस्स पच्छाकम्मदोसा भवंति । संकातिया य दोसा तेणट्ठे मेहुणट्टे वा भवति ।। १०६०॥ इदाणिं कारणिया भष्णंति - कारणिए वि य दुविधे, णिव्वाघाते तहेव वाघाते । निव्वाघाते खेत्ता, संकंती दुविधकालम्मि || १०६१ ।। कारणिश्रो दुविहो - पिव्याघाते वाघाते य । तत्य णिव्वाघाते इमो उदुवासकप्पे वा वासा कप्पे वा समत्ते खेत्तातो खेत्तसंकंती ॥१०६॥ १ श्रीमाण = अपमान । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy