SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १०१२-१०२३ ] द्वितीय उद्देशकः १०७ वसधी ण एरिसा खलु, होहिति अण्णत्थ णेव संथारे । ण य भत्त मणुनविधि ( विही ) सड्ढा सेहादि वऽण्णत्थ ॥१०१८|| अण्णत्थ एरिसा वसधी णत्थि त्ति रागं करेति । एवं संथारगभत्तपाणसड्ढसेहादिसु वि ॥१०१८॥ इदाणि दव्व -खेत्त-काल - भावेसु पच्छित्तं भण्णति - उक्कोसोवधिफलए, देसे रज्जे य वुड्ढवासे य । लहुगा गुरुगा भावे, सेसे पणगं च लहुगो तु ॥१०१६॥ दव्वं पडुच्च उक्कोसोवहीए फलए य चउलहुअा। खेतं पडुच्च देसरज्जेसु च उलहुप्रा । कालं पडुच्च वासातीते वुड्ढवासातीते य चउलहुा । रागेण भावे सव्वत्थ चउगुरुगा । संथारगवज्जेसु तणेसु डगलधार-मल्लएसु य पणगं । सेसेसु दव्वादिएमु प्रायसो मासलहुयं ॥१०१६॥ सुत्तणिवातो णितिए, चतुविधे मासियं जहिं लहुगं । उच्चारितसरिसाई, सेसाई विगोवणट्ठाए ॥१०२०॥ चउविहे दव्वादिणियते जत्थ मासलहु तत्थ सुत्तणिवातो। सेसा पच्छित्ता शिष्यस्य विकोवणट्टा मणिता ।।१०२०॥ कारणो पुण दव्वादि चउव्विहं पि णितियं वसेज । ते इमे कारणा - असिवे प्रोमोयरिए, रायदुढे भए व आगाहे.। गेलण्ण उत्तमढे, चरित्तसज्झाइए असती ॥१०२१॥ बाहिं प्रसिवं वट्टति अतो कालदुगातीतं पि एगखेत्ते वसेज्ज, बहिं प्रोमरायदुटुबोहियभए वा प्रागाढे वसेज्ज । उत्तिमट्टपडियरगा वा वसेज्ज, बहिया चरगादिसु चरित्तदोसा अतो वसेज्ज, बहिं वा सज्झातो ण सुज्झति, अतो सज्झायणिमित्तं वसेज्ज । असति वा बहिं मासकप्पपायोग्गाणं खित्ताणं तत्थेव वसे ॥१०२१॥ चोदगाह - एगखित्ते कालदुगातीतं वसमाणा कहं सुद्धचरणा ? प्राचार्याह - एगक्खेत्तणिवासी, कालातिक्तचारिणो जति वि । तह वि य विसुद्धचरणा, विसुद्धमालंबणं जेणं ॥१०२२॥ एगखेत्ते कालदुगातिकतं पि वसमाणा तहावि गिरइयारा जतो विसुद्धालंबणावलंबी, ज्ञानचरणाद्यं वाऽलंबनम् ॥१०२२॥ किंच - आणाए ऽमुक्कधुरा, गुणवड़ढी जेण णिज्जरा तेणं । मुक्कधुरस्स मुणिणो, ण सोधी संविज्जति चरित्ते ॥१०२३॥ आण त्ति - तित्थक रवयणं, जहा तित्थकरवयणातो णितितं ण वसति, तहा तित्थकरवयणामो चेव कारणा णियतं वसति । स एवं आणाए संजमे अमुक्कधुरो चेव । अमुक्कधुरस्स य णियमा गाणादिगुणपरिवुड्ढी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy