SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १०६ सभाष्य-चूणिके निशीथसूत्रे । सूत्र-३७ चरिमं उडुबद्धितं जत्थ मासकप्पं ठिया तत्थेव वासं ठियाणं बितियभंगो। . प्राप्तेरिति । अणं भागं पडिवसभं वा संकमंतस्स सच्चेव भिक्खायरिया ततियभंगो । चतुर्थः शून्यः ॥१०१२॥ जो दव्वणितितो सो इमे पडुच्च - परिसाडिमपरिसाडी, संथाराहारदुविहमुवधिम्मि । डगलग - सरक्ख - मल्लग, मत्तगमादीसु दव्वम्मि ॥१०१३।। संथारो दुविहो – परिसाडी अपरिसाडी य, आहारतेसु चेव कुलेसु गेष्हति, दुत्रिहो य उवही - मोहितो उवग्गहितो य, पासवण - खेल- सण्णाणं तिण्णि मत्तया ।।१०१३॥ कालदुगातीतादीणिं, संथारादीणि सेवमाणा उ । एसो तु दव्वणितिओ, पुण्णेवंतो वहिं णेंतो ॥१०१४॥ एते संथारगादिदव्वे कालदुगातीते अपरिहरतो णितितो भवति । सबाहिरियंसि वा खेत्ते अंतो मासकप्पे पुणे ते चेव संथारगादि बहि णितो दव्वणितितो भण्णति ॥१०१४॥ इदाणिं खेत्तणितितो - ओवासे संथारे, विहार-उच्चार-वसधि-कुल-गामे । णगरादि देसरज्जे, वसमाणो खित्ततो णितिए ॥१०१॥ थारगो वासे । अहवा - संथारो पृथक् परिगृह्यते, विहारो सज्झायभूमी, उच्चारो सन्नाभूमि, ( वसति ) कृलगामादी ण मुच्चति, पुनः पुनः तेष्वेव विहरति । एस खते णितियो ।.१०१५।। इदाणिं कालणितियो - चाउम्मासातीतं, वासाणुदुबद्ध मासनीतं वा । वुड्ढावासातीतं, वसमाणे कालतोऽणितिते ॥१०१६।। उदुवासकालातीतं वसंतो कालगितिग्रो, वुड्डणिमित्तं बहुकालेण वि णितिम्रो ण भवति वुड्ढकार्यपरिसमाप्ती उपरिष्टाद्वसन् नितिग्रो भवति ।।१०१६॥ इदाणि भावणिनिश्रो - अोवासे संथारे, भत्ते पाणे परिग्गहे सड्ढे । सेहेसु संथुएसु य, पडिबद्ध भावतो णितिए ॥१०१७।। जे सेहा श तावत् प्रव्रजति पूर्वाप रे ग संवेग संथुनाग्रो वासादिमु सव्येसु रागं करेंतो भावपडिबद्धो भवति ।।१०१७॥ १ तत्थे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy