SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १००३-१०११] द्वितीय उद्देशक: १०५ एसेव गमो णियमा, णिइते पिंडम्मि होतऽवड्ढे य। भागे य तस्सुवड्ढे, पुव्वे अवरम्मि य पदम्मि ॥१००८॥ पिंडो खलु भत्तट्ठो, अवड्वपिंडो उ तस्स जं अद्धं । भागो तिभागमादी, तस्सद्धमुबड्ढभागो यः ॥१००६॥ गतार्था एक ॥१००६॥ जे भिक्खू णितियं वासं वसति; वसंतं वा सातिज्जति ॥०॥३७॥ उडुबद्ध वासासु अतिरिक्तं वसतः णितियवासो भवति । इदानि नियुक्तिमाह - दव्वे खेत्ते काले, भावे णितियं चउब्विहं होति । एतेसिं णाणत्तं, वोच्छामि अहाणुपुल्चीए ॥१०१०॥ दव्व-खेत्त-काल-मावेसु णितियं चउव्विहं । एतेसि "नानात्वं" विशेष, तमानुपूर्व्या वक्ष्ये ॥१०१०॥ संजोगचतुष्कभंगप्रदर्शनार्थमाह - दव्वेण य भावेण य, णितियाणितिए चतुक्कभयणा उ । एमेव कालभावे, दुयस्स व दुए समोतारो ॥१०११॥ दव्वतो णितिए, खेत्ततो णितिए, एवं चउभंगो कायन्वो । तत्य पढमभंगभावणा - संथारगाइ दव्वाणि कालदुगातीताणि तम्मि चेव खेत्ते परिभुजतो णितितो भवति, पढमभंगो। संथारगाति दव्वाणि कालदुगातीताणि अण्णम्मि खेते णे परि जति, बितियभंगो। तम्मि चेव खेते प्रणे संथारगादि गेण्हति, ततियभंगो। नितियं पडुच्च चउत्थभंगो सुष्णो । एवं कालभावेसु वि चउभंगो कायव्वो। कालो वि णियए भावो वि णियए । ङ्क । तत्थ पढमभंगो कालदुगातीतं वसति सड्ढादिसु भावपडिबद्धो पढमभंगो। कालदुगातीतं वसति ण सड्ढादिसु रागपडिबद्धो बितियभंगो। कालदुगणिग्गतस्स वि सड्ढातिसु भावपडिबद्धो, ततियभंगो । चतुर्थः शून्यः । “दुयस्स व दुवे समोयारो" त्ति-कालभाव - दुगस्स दव्व-खेत्तदुए समोतारः ॥१०११।। कालो दव्वऽवतरती, जम्हा दव्वस्स सो तु पज्जाओ । . भावो खेत्ते जम्हा, ओवासादीसु य ममत्तं ॥१०१२॥ __ कालो दव्वे समोतरति, जम्हा सो दव्वपज्जातो। एत्थ दव्वकालेसु चउभंगो भावयव्यो। भावो खेत्ते समोतरति, जम्हा प्रोवासाइसु भावपडिबंधो भवति । एत्थ वि खेत्तभावेसु चउभंगो भावेयब्वो। खेत्तकालचउभंगे इमा भावणा -- तम्मि य खेते मासातीतं वसति; पढमभंगो ; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy