SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र २४-२७ "बितियपदे" त्ति अववादपदेण, “जावुग्गहो" ति चिरा चरियाए णिग्गतो प्रायरिपो जा ॥ णियत्त ति ता दसानो ण छिज्जति । गणचिंतगो वा धरेति, प्रोमादिमु 'केवडियहेउ घनादि घेपति । दव्वतो अववातो गतो । इदाणिं खेत्तो "उचितदेसे' तस्मिं देसे उचित कमिणं, सब्बजणो तालिम परि जति । कालो अववायो “गेलणे" जाव गिलाणो ताव कसिणं घरेति तं पाउणिज्जत २ण हसति । भावतो अववायो 'तब्भाविए य तत्तो" रायादि दिक्खियो, प्रोढण-परिहाणेमु कसिणवत्थभाविप्रो ण तस्स खंडिज्जति । दन्वादिएसु चउसु वि पदेसु पत्तेयं अववाग्रो भणियो ।।६७४॥ जे भिक्खू अभिण्णाई वत्थाई धरेति, धरतं वा सातिजति ।।सू०||२४|| जे भिक्खू लाउयपायं वा दारुयपायं वा मट्टियापायं वा सयमेव परिघट्टइ.वा संठवेइ वा जमावेइ वा परिघट्टेत वा संठवेंतं वा जमावेतं वा सातिज्जति ।।सू०१॥२५॥ भाष्यं यथा प्रथमोद्देशके तथाऽत्रापि । तत्र परकरणं प्रतिषिद्धं । इह तु स्वयं करणं प्रतिषिध्यते । "लाउय-दारुय-पादे, मट्टिय-पादे य तिविधमेकेक्के । बहु-अप्प-अपरिकम्मे, एक्केक्कं तं भवे कमसो ॥१७॥ ___"परिकम्म० १ (६८६) अद्धं० २ (६८७) जं पुत्व ० ३ (६८८) तिण्णि वि० ४ (६८६) उक्कोस. ५ (६६०) एवं चेव० ६ (६६१) भत्त० ७ (६६२) वटुं० ८ (६६३) परिघट्ट ६ (६६४) पढम० १० (६६५) एता गाहा दस । घट्टितसंठविताणं, पुब्बिं जमिताण होतु गहणं तु । असती पुवकताणं, कप्पति ताहे सयं करणं ।।६७६।। बीतिय० ( ६९७ ) पच्छा० ( ६६८ ) एताप्रो चेव गाहारो। जे भिक्खू दंडगं वा लट्टियं वा अवलेहणं वा वेणुसूइयं वा सयमेव परिघट्टे वा, संठवेइ वा, जमावेइ वा, परिघट्टतं वा, संठवेंतं वा, जमातं वा सातिज्जति ।।सू०॥२६।। इदमपि प्रथमोद्दे शकवद् वक्तव्यम् । डंडग विडंडए वा, लट्ठि विलट्ठी य तिविध तिविथा तु । वेलुमय वेत्त-दारुग, बहु-अप्प-अहाकडे चेव ।।६७७।। १ केतियहेतुना । २ न सरति । ३ एतदनन्तरकं सूत्रं नास्ति चूणों । ४ "लाउय.'' इत्यारभ्य "एताप चेव गाहापो" इत्यन्तं नास्ति चूर्णौ । ५ प्रथमोद्देशके एकोनचत्वारिंशत् सूत्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy