SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ष्यगाथा ६६४-६७४ ] द्वितीय उद्देशकः भारो भवति पमाण-कसिणेण । श्रद्धाण पवण्णस्स अप्पणो चेव भयं भवति, भारेण वा परिताविजति। माणकसिणे य वत्यणिमित्त मारिज्जति । हरिए अहिकरणं भवति । अधिकसिणे एते दोसा । सगलकसिणे य ते चेव । इमे अण्णे सागारियभया ण पडिसेहिज्जति तया तित्थकराणाए लोवं करेति, हरिते मणसंतावो, हस्स उष्णिक्खमंतस्स उवादाणं भवति ॥९७०।। गोमियगहणं अण्णे, सिरुभणं धुवणकम्मबंधो य । ते चेव हुंति तेणा, तण्णिस्साए अहव अण्णे ।।९७१।। __ गोमिया 'सुकिया, कसिण-वत्थ-णिमित्तं तेहिं घेप्पंति । एतेसि पि अत्थि त्ति अण्णे वि साहुणो 6भंति । धुवणकाले य महंतो प्रायासो तत्थ परितावणादि दोसा। बहुणाऽतिद्रवेण धोव्वति, अणुवएसकारिणो कम्मबंधो य । एते चेव गोम्मियादि अण्णपहेण गंतु, तेणा भवंति । तष्णिस्साए-तेहिं वा पेरिया अण्णे भवति । अधवऽणे चेव तेणया सगलकसिणस्स भवंति ॥९७१।। एत्थ दिद्रुतो - एगो राया आयरिएण उवसमितो। सो सव्वं गच्छं कंबलरयणेहिं पडिलाभिउं उवट्टितो। आयरिएहिं णिसिद्धो “ण वट्टति" ति । प्रतिणिबंधा एगं गहितं । भणाति पाउएणं हट्टमग्गेण गच्छह । तहा कयं । तेणगेण दिवा । राति प्रागंतुं तेणगेण भणियं - जति ण देह वत्थं रायदिण्णं तो भे सिरन्छेयं करेमि । आयरिएण भणियं - खंडियं । दसेह । दंसियं । रुट्ठो भणेति - सिन्विउ देह । अण्णहा भे मारेमि । तं च सिविदिणं । विधिप्रदर्शनार्थ इदमाह - कसिणे चतुन्निधम्मी, इति दोसा एवमादिणो होति । उप्पज्जते तम्हा, अकसिणगहणं ततो भणितं ॥७२॥ दव्वादिगे चउन्विहे कसिणे जतो एवमादिदोसा उप्पज्जति तम्हा ण घेत्तव्वं, अकसिणं गहियव्वं ।।९७२।। तं च इमं - भिण्णं गणणाजुत्तं, च दबतो खेत्त-कालतो उचियं । मोल्ललहुवण्णहीणं, च भावतो तं अणुण्णातं ॥९७३।। "भिण्ण" मिति अदसागं। गणाए तो कप्पा । जं च जस्स गणणापमाणं वुत्तं तं तेण जुत्तं गेहति । अहवा-जुत्तमिति स्वप्रमाणेन दव्वतो २त्यूरं अगरहिय, खेत्तकालानो जणे उचियं सव्वजणभोग्गं । मुल्लो अप्पमुल्लं । वणहीणं भावतो एरिसं अणुण्णायं ॥९७३॥ कारणे कसिणं पि गेण्हेज्जा - वितियपदे जावोग्गहो, गणचिंतगउचियदेस गेलण्णे । तब्भाविए य तत्तो, पत्तेयं चउसु वि पदेसु ॥९७४|| १ शुल्कपालाः। २ प्रदशाकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy