SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२३ अहवा - अट्ठारसबीसा य, पण्णास तथा सयं सहस्सं च। पण्णासं च सहस्सा, तत्तो य भवे सयसहस्सं ॥६६४॥ चउगुरुग छच्च लहु, गुरु छेदो मूलं च होति बोद्धव्वं । अणवठ्ठप्पो य तहा, पावति पारंचियं ठाणं ॥१६॥ अष्टादशक रूपकमूल्ये चतुर्गुरवः, विशतिमूल्ये घट्लघवः, पंचाशत् मूल्ये षट्गुरवः, शतमूल्ये छेदः, सहनमूल्ये मूलं, पंचाशत् सहस्रमूल्ये अनवस्थाप्यं । शतसहस्रमूल्ये पारांचिकं । एयं तु भावकसिणं, केण विसेसो उ दव्वभावाणं । भण्णति सुणसु विसेसं, इणमो फुडपागडं एत्थं ॥६६६।। एयं मुल्लकपिणं एवं दव्वादिकसिणे वक्खाए चोदगाह - द्रव्यभाववस्त्रयोविशेष नोपलभामहे कुतः ? उच्यते - यो द्रव्यस्य वर्णः स भाव उच्यते. न च भावमन्तरेण अन्यद् द्रव्यमस्तीति, प्रतो नास्ति विशेषः ।।६२६॥ प्राचार्याह - कज्जकारणसंबंधो, दचवत्थं तु आहितं । भावतो वण्णमायुत्तं, लक्खणादी य जे गुणा ॥६६७॥ कार्य पट:, कारणं तन्तवः तयोः संबंधः, यत् तंतुभिरातानवितानत्वं, तद् द्रव्यवस्त्रमुच्यते । कृष्णादिवर्णमृदुत्वश्लक्षणादयश्च गुणा भाववस्त्रमुच्यते । इदं द्रव्यनयाभिप्रायादुच्यते द्रव्ये आधारभूते वर्णादयो गुणा भवन्तीत्यर्थः ।।६६७॥ इमं वा भाववत्थं - अहवा रागसहगतो, वत्थं धारेति दोससहितो वा । एवं तु भावकसिणं, तिविधं परिणामणिप्फण्णं ॥६६८।। रागेण वा धरेति दोसेण वा तं भावकसिणं, परिणामतो तिविधं - रागदोसेहि जहणेहि जह, मज्झिमेहि मज्झिमं, उक्कोसेहिं उक्कोसं । इहापि पच्छित्तं पूर्ववत् ॥६६८।। सुत्तणिवातप्रदर्शनार्थम् - सुत्तणिवातो कसिणे, चतुबिधे मज्झिमम्मि वत्थम्मो । जहण्णे य मोल्लकसिणे, तं सेवंतम्मि आणादी १९६६॥ चउन्विहे मज्झिमे दब खेत-कालवण्ण-भावकसिणे य जहण्णे य मुल्लकसिणे मासलहु चेव ॥६६६।। सकल-कसिणे य प्रमाणातिरित्ते य इमे दोसा - भारो भयपरियावण, मारणमधिकरण अधियकसिणम्मि | पडिलेहाणालोवे, मणसंतावो उवादाणं ॥६७०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy