________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-२३
अहवा -
अट्ठारसबीसा य, पण्णास तथा सयं सहस्सं च। पण्णासं च सहस्सा, तत्तो य भवे सयसहस्सं ॥६६४॥ चउगुरुग छच्च लहु, गुरु छेदो मूलं च होति बोद्धव्वं ।
अणवठ्ठप्पो य तहा, पावति पारंचियं ठाणं ॥१६॥ अष्टादशक रूपकमूल्ये चतुर्गुरवः, विशतिमूल्ये घट्लघवः, पंचाशत् मूल्ये षट्गुरवः, शतमूल्ये छेदः, सहनमूल्ये मूलं, पंचाशत् सहस्रमूल्ये अनवस्थाप्यं । शतसहस्रमूल्ये पारांचिकं ।
एयं तु भावकसिणं, केण विसेसो उ दव्वभावाणं ।
भण्णति सुणसु विसेसं, इणमो फुडपागडं एत्थं ॥६६६।। एयं मुल्लकपिणं एवं दव्वादिकसिणे वक्खाए चोदगाह - द्रव्यभाववस्त्रयोविशेष नोपलभामहे कुतः ?
उच्यते - यो द्रव्यस्य वर्णः स भाव उच्यते. न च भावमन्तरेण अन्यद् द्रव्यमस्तीति, प्रतो नास्ति विशेषः ।।६२६॥ प्राचार्याह -
कज्जकारणसंबंधो, दचवत्थं तु आहितं ।
भावतो वण्णमायुत्तं, लक्खणादी य जे गुणा ॥६६७॥ कार्य पट:, कारणं तन्तवः तयोः संबंधः, यत् तंतुभिरातानवितानत्वं, तद् द्रव्यवस्त्रमुच्यते ।
कृष्णादिवर्णमृदुत्वश्लक्षणादयश्च गुणा भाववस्त्रमुच्यते । इदं द्रव्यनयाभिप्रायादुच्यते द्रव्ये आधारभूते वर्णादयो गुणा भवन्तीत्यर्थः ।।६६७॥ इमं वा भाववत्थं -
अहवा रागसहगतो, वत्थं धारेति दोससहितो वा ।
एवं तु भावकसिणं, तिविधं परिणामणिप्फण्णं ॥६६८।।
रागेण वा धरेति दोसेण वा तं भावकसिणं, परिणामतो तिविधं - रागदोसेहि जहणेहि जह, मज्झिमेहि मज्झिमं, उक्कोसेहिं उक्कोसं । इहापि पच्छित्तं पूर्ववत् ॥६६८।। सुत्तणिवातप्रदर्शनार्थम् -
सुत्तणिवातो कसिणे, चतुबिधे मज्झिमम्मि वत्थम्मो ।
जहण्णे य मोल्लकसिणे, तं सेवंतम्मि आणादी १९६६॥ चउन्विहे मज्झिमे दब खेत-कालवण्ण-भावकसिणे य जहण्णे य मुल्लकसिणे मासलहु चेव ॥६६६।। सकल-कसिणे य प्रमाणातिरित्ते य इमे दोसा -
भारो भयपरियावण, मारणमधिकरण अधियकसिणम्मि | पडिलेहाणालोवे, मणसंतावो उवादाणं ॥६७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org