________________
भाष्यगाथा ६५१-६६३ ]
लहु ||६५६ ।।
ग्रहवा :- वण्णकसिणे जहण्णमज्झिमुक्कोसए तिविधेवि रागमिति कृत्वा चउलहु चेव । ग्रहवा - विसेसो एत्थ कज्जति । उक्कोसे दोहिं गुरु, चउलहु । ' मज्झिमे तत्रगुरु जहणणे दोहिं
दाणि मुल्लकसिणं -
प्रथम उद्देशकः
मोल्लजुतं पुण तिविधं, जहण्णयं मज्झिमं च उक्कोसं । जहणे अट्ठारसगं, सत्साहस्संच उक्कोसं ॥ ६५७||
मुल्लभावक सिणं तिविधं - जडण-मज्झिमुक्कोसं । जस्स अट्ठारस रूवया मुल्लं तं जहण कसिगं । सतसहस्समुल्ल उनकोस - कसिणं । सेसं वि मज्भं मज्झिमक सिणं ॥६५७।।
इमं पुण कतमेण रूवएण पमाणं ? भण्णति -
दोसा भरगा दीविच्चगाउ सो उत्तरापधे एक्को ।
दो उत्तरापधा पुण, पाडलपुत्ते हवति एक्को | ६५८ ||
"साहरको” णाम रूपकः, सो य दोविच्चिको । तं च दीवं सुरट्ठाए दक्खिणेण जोयणमेत्तं समुद्दमवगाहिता भवति, तेहि दोहिं दिविच्च गेहि एक्को उत्तरापहको भवति, तेहि एक्को पाडलिपुत्तगो भवति ।। ५८ ।।
अहवा
दो दक्षिणापहावा, कंचीए एक्को कुसुमणगरओ, तेण
लओस दुद्गुणो उ । पमाणं इमं होति ॥ ६५६ ॥
*
दक्खिणापगा दो रूपगा कंचिपुरीए एक्को लो भवति, "नेलको" रूपकः, स नेलो दुगुणो एगो "कुसुमपुरगो" भवति, कुसुमपुरं " पाडलिपुत्तं", अनेन रूपकप्रमाणेन श्रष्टादशकादिप्रमाणं ग्रहीतव्यम् । मूलवड्ढीओ पच्छित्तवढी भवति ।। ५६ ।।
रसवसाय, उणपण्णा य पंच य सयाई । एगूणगं सहस्सं, दसपण्णासा सतसहस्सं ॥ ६६०॥ चत्तारि छचलहगुरु, छेदो मूलं च होति बोधव्वं । अणवठप्पो य तहा, पावति पारंचियं ठाणं ||६६१ ||
अट्ठारसवीसा य, सतमहातिज्जा य पंच य सगाई । सहसं च दस सहस्सा, पण्णास तहा सतसहस्सं ||६६२|| एतेसु जहासंखेण पच्छित्तं -
लहु लहुया गुरुगा छम्मासा होंति लहुगगुरुगाय । छेदो मूलं च तहा, अणवटुप्पो ये पारंची ||६६३ || कंठा
Jain Education International
१ मध्यमे अन्यतरगुरुक्रमिति बृहत्वल्पे उद्दे० ३ भाष्यगाथा ३८८६
For Private & Personal Use Only
www.jainelibrary.org