SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ६.४ त्रिविधं इदाणि खेत्तकसिणं - - जं वत्थं जंमि देसम्म, दुल्लभं अग्वियं च जं जत्थ | कसिणं, जहणणयं मज्झिमुक्कोसं ॥ ६५१ || तं खेत्तजु जं वत्थं जम्मि खेत्ते दुल्लभं जत्य वा खेत्ते गतं श्रग्घितं भवति, अग्वियं णाम बहुमोल्लं, तं तेण कसिणं भवति । यथा पूर्वदेशजं वस्त्रं लाटविषयं प्राप्य दुर्लभं प्रषितं च । तदपि त्रिविधं जघन्यादि ॥ ६५१ ॥ इदाणि कालकसिणं - सभाष्य-चूर्णिके निशीथसूत्रे इदाणि भावकसिणं - - जं वत्थं जम्मि कालम्मि, अग्वियं दुल्लभं च जं जम्मि । तं कालजुकमिणं, जहण्णगं मज्झिमुक्कासं ॥ ६५२ || जं वत्थं जम्मिकाले श्रग्घितं जम्मि काले दुल्लभं तम्मि चेव काले कालकसिणं भवति । तदपि जघन्यादि । गिम्हे जहा कासाइ सिसिरे पावाराति, वासासु कु कुमादि खचितं ॥५२॥ दुविधं च भावकसिणं, वण्णजुत्रं चेत्र होति मोल्लजुत्रं । वण्णजुश्रं पंचविधं, तिविधं पुण होति मोल्लजु ॥६५३ ॥ भावकसिणं दुविधं - वणतो मोल्लती य । वण्गेण पंचविधं । मोल्लो जहण्णमज्झिमुक्कोसं ॥१५३॥ तत्थ वण्णतो इमं - [ सूत्र -२३ पंचन्हं वण्णाणं, अण्णतराण जं तु वण्णटं । तं वणजु कसिणं, जहण्णयं मज्झिमुक्कासं ॥ ६५४ || वर्णाढ्यं यथा - कृष्णं मयूरग्रीवसन्निभं नीलं सुकपिच्छसन्निभं रक्तं इन्दगोपसन्निभं पीतं सुवर्णवत् शुक्लं शंखेदुसन्निभं । तमेवंविधं वण्णकसिणं । तदपि त्रिविधं जघन्यादि । ५४ ।। दाणिदव्वखेत्त-कालकसिणेसु पच्छित्तं भण्णति - चाउम्मासुक्कोसे, 'मासिय मज्झम्मि पंच य जहण्णे । तिविधम्मि विवत्थम्मि, तिविधा आरोवणा भणिता ||६५५|| ww उक्कोसे, दव्व-खेत्त-काल-कसिणेसु पत्तेयं चउलहुआ । मज्झिम- दव्व- खेत्त काल कसिणेसु पत्तेयं मासलहु । जहणेषु दत्र-खेत्त-काल-कसिणे पत्तेयं पणगं, तिविहे जहण्णादिगे, तिविधा दव्वादिगा आरोवणा भणिया ।। ६५५|| अहवा - तिविधा आरोवणा चउलहुमासो पणगं । Jain Education International दव्वादितिविकसिणे, एसा आरोवणा भवे तिविधा । एसेव वण्णकसिणे, चउरो लहुगा व तिविधे वि ॥ ६५६ || पूर्वार्धं गतार्थम् । एसेव वण्णकसिणे भणिता । १ मासो प्र० । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy