________________
६.४
त्रिविधं
इदाणि खेत्तकसिणं -
-
जं वत्थं जंमि देसम्म, दुल्लभं अग्वियं च जं जत्थ | कसिणं, जहणणयं मज्झिमुक्कोसं ॥ ६५१ ||
तं खेत्तजु
जं वत्थं जम्मि खेत्ते दुल्लभं जत्य वा खेत्ते गतं श्रग्घितं भवति, अग्वियं णाम बहुमोल्लं, तं तेण कसिणं भवति । यथा पूर्वदेशजं वस्त्रं लाटविषयं प्राप्य दुर्लभं प्रषितं च । तदपि त्रिविधं जघन्यादि ॥ ६५१ ॥
इदाणि कालकसिणं -
सभाष्य-चूर्णिके निशीथसूत्रे
इदाणि भावकसिणं -
-
जं वत्थं जम्मि कालम्मि, अग्वियं दुल्लभं च जं जम्मि ।
तं कालजुकमिणं, जहण्णगं मज्झिमुक्कासं ॥ ६५२ ||
जं वत्थं जम्मिकाले श्रग्घितं जम्मि काले दुल्लभं तम्मि चेव काले कालकसिणं भवति । तदपि जघन्यादि । गिम्हे जहा कासाइ सिसिरे पावाराति, वासासु कु कुमादि खचितं ॥५२॥
दुविधं च भावकसिणं, वण्णजुत्रं चेत्र होति मोल्लजुत्रं । वण्णजुश्रं पंचविधं, तिविधं पुण होति मोल्लजु ॥६५३ ॥
भावकसिणं दुविधं - वणतो मोल्लती य । वण्गेण पंचविधं । मोल्लो जहण्णमज्झिमुक्कोसं ॥१५३॥ तत्थ वण्णतो इमं -
[ सूत्र -२३
पंचन्हं वण्णाणं, अण्णतराण जं तु वण्णटं ।
तं वणजु कसिणं, जहण्णयं मज्झिमुक्कासं ॥ ६५४ ||
वर्णाढ्यं यथा - कृष्णं मयूरग्रीवसन्निभं नीलं सुकपिच्छसन्निभं रक्तं इन्दगोपसन्निभं पीतं सुवर्णवत् शुक्लं शंखेदुसन्निभं । तमेवंविधं वण्णकसिणं । तदपि त्रिविधं जघन्यादि । ५४ ।। दाणिदव्वखेत्त-कालकसिणेसु पच्छित्तं भण्णति -
चाउम्मासुक्कोसे, 'मासिय मज्झम्मि पंच य जहण्णे ।
तिविधम्मि विवत्थम्मि, तिविधा आरोवणा भणिता ||६५५||
ww
उक्कोसे, दव्व-खेत्त-काल-कसिणेसु पत्तेयं चउलहुआ । मज्झिम- दव्व- खेत्त काल कसिणेसु पत्तेयं मासलहु । जहणेषु दत्र-खेत्त-काल-कसिणे पत्तेयं पणगं, तिविहे जहण्णादिगे, तिविधा दव्वादिगा आरोवणा भणिया ।। ६५५||
अहवा - तिविधा आरोवणा चउलहुमासो पणगं ।
Jain Education International
दव्वादितिविकसिणे, एसा आरोवणा भवे तिविधा ।
एसेव वण्णकसिणे, चउरो लहुगा व तिविधे वि ॥ ६५६ || पूर्वार्धं गतार्थम् । एसेव वण्णकसिणे भणिता ।
१ मासो प्र० ।
For Private & Personal Use Only
www.jainelibrary.org