SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भाध्यगाथा ६४१-६५०] द्वितीय उददयाकः जाव अट्ठारसखंडा दुसझ परिलेहेति ताव सुत्तन्थे पनिमंथो, 'गदिमादिउदगेण उनरंतो जाव मुयति उनिष्णो य जाव बंधति ताव सत्थातो फिट्टति । तो तेहि प्रोदुभति, प्रदेसिको वा अडविपहेग गच्छति, नत्थ वि तरच्छ - त्रग्घ अत्थभिल्लादिभय' बहुख डंत रेसु वा कंटगेसु विज्झडितं किज्जति वा । बहुबन्धघस्सेण वा डंको होज्जा। चोदगाह - ना कहं खंडिजति ? आचार्याह - पच्छद्धे - वितियपदे जता घेप्पति तदा मज्झतो दो खंडा कीरति । एवं अधिकरणादिदोसा जढा ॥६४६॥ तम्मज्झे बैंधणं दुविधं - तज्जातमतज्जातं, दुविधं तिविधं च बंधणं तस्स । तज्जातम्मि व लहुओ, तत्थ वि आणादिणो दोसा ॥६४७॥ तं पुण तलबंधणं पादबंधणं वा दुविधं - तज्जातमतज्जातं । तज्जातं वद्धेहिं, अतज्जातं दोरेहिं । प्रतज्जाएण बंधमाणे मासलहुं. णिक्कारणे तज्जाएण वि मासलहुं, अणादिणो य दोसा भवति ॥९४७।। जे भिक्खू कसिणाई वत्थाई घरेइ, धरतं वा सातिज्जति ॥सू०।२३।। संदसं प्रमाणातिरिक्तं कृत्स्नं भवति । एष सूत्रार्थः । इदाणिं नियुक्तिविस्तरः दव्वे खेत्ते काले, भावे कमिणं चउविहं वत्थं । दव्यकसिणं तु दुविधं, सगलं च पमाणकसिणं च ॥६४८|| दवकसिणं दुविहं - सगलकसिणं पमाणकसिणं च ।।६४८।। तत्थ सगलकसिणं इमं - घण - मसिणं निरुवहतं, जं वत्थं लब्भए सदसियागं । - एगं तु सगलकसिणं, जहण्णयं मज्झिमुक्कोसं ||६४६॥ . __ "घणं" तंतुहिं समं, "२मसिणं" कलं मोडियं वा, "णिरुवहतं' ण अंजणखंजणोवलित्तं वा मग्गिविदड्ढ मूसगखइयं वा। जं एरिसं सदसं लब्भति तं सगलकसिणं । तं पुण "जहणं" मुहपोत्तियाइ, 'मज्झिम" पडलादि, 'उकोसं'' कप्पादि ॥६४६।। इदाणि पमाणकसिणं - वित्थारायामेणं, जं वत्थं लभते समतिरेगं । एवं पमाणकसिणं, जहणियं मज्झिमुक्कोसं ॥६५०॥ "वित्थारो" पोहच्चं, "अायामो' देघत्तं, जं वत्थं जहाभिहियपमाणमो समतिरेग लम्भति तं पमाणकसिणं भण्णति । तं पि तिविहं जहणाइ ।।६५०॥ १ शस्त्रम् । २ कोमलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy