SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथ पूत्रे [ सूत्र- २२ सकलादिच उप्पएस सोलसभंगा । तत्थेस टुमो भंगो पमाण वण्ण बंधणेहिं अकसिणं सगलक मिणं पुण । एत्थ से मास हुं । स्पष्टः सूत्रनिपातः । गेव्हंतस्म आणादिणो दोसा । द्वाणकारणेसु बितिय देण घेप्पमाणे सोलसभंगो ग्रहीतव्यो मध्ये खंडिता इत्यर्थः । ६२ अत्राह चोदक - दुखंडादि उनकोसेणं जाव गव खण्डा एगा, दोमु त्रि अट्ठारस ॥१४०॥ इदमेवाभिप्रायं चोदकः व्याख्यानयति - - जदि दोसा भवते, जहुत्ता कसिणाऽजिणे । अत्थावत्ती सूमो, एरिसं दाइ कप्पति ॥४१॥ " अजिनं" चर्म, तम्मि कसिणे घरिज्जमाणे जदि एवं दोसा भवंति तो प्रत्यावत्तीए "सूएमो" - जाणामो, “दाइ" त्ति अभिप्रायदर्शनं ईदृशं कल्पते ॥ ६४१|| अकसिणमङ्कारसगं, एगपुडविण्ण एगबंधं च । तं कारणमि कष्पति, णिक्कारणधारणे लहु ॥१४२॥ एष षोडशभंगो गृहीतः पूर्वार्धन, तदपि कारणे विकारणधरणे लहू ॥९४२॥ चोदग एवाह जति कसिणस्स गहणं, भागे 'काउ' कमे तु अंडरसा । एग पुडविणेहि य, तेहिं तहिं बंधए कज्जे ॥६४३॥ जति कसिणं घे पति तो जहाहं भणामि तहा घेउ । दो उवाहणाओ अट्ठारसखंडे काउं एगपुडविवण्णं च जत्थ जत्थ पाद- पदेसे प्राबाहा तहि तहि कज्जे एगदुगादिखण्डे बंधति ॥१४३॥ कहं पुण अट्ठारसखण्डा भवंति, भण्णति पंचगुलपत्तेयं, गुमहे य छडखंडं तु । सत्तममग्गतलम्मी, मज्झमपहिगा णत्रमं ॥ ६४४ ॥ पंचगुलपत्तेयं पंचखंडा । अंगुट्टगस्स अहो छुट्ट खंडं । श्रभ्गतले सत्तमं खडं । मज्भतले ग्रट्टमं खंडं । पहियाए एवमं खंड । एवं बितिउवाणाए वि गव । एवं सव्वे वि श्रारखण्डा भवति ॥१६४४ || एवं चोदकेनोक्ते आचार्याह एवंतियाण गहणे, मुंचते वा चि होति पलिमंत्री | वितियपदधिप्पमाणे दो खंडा मज्झपडिवद्धा ||६४५ || एवंतिया खंडाणं गहणमोयणे सुत्तत्थाणं पलिमंत्रो भवति ।। ६४५ ।। पुव्वद्धस्स वत्रखाणं - पडिलेहा पलिमंथो, गदिमादुदए य मंच बंधते । सत्थ फिट्टण तेणा, अंतरवेधे य डंकणता ||६४६ || Jain Education International १ उं कमेण दस इति प्रत्यन्तरे । २ एवंतीयाण गहणे होति पलिमंथो, पाठान्तरं - एतावतां खण्डाना ग्रहणे मासलघुप्रायश्चित्तमसमाचारीनिष्पन्नमित्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy