SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ म्यगाथा ६३१-१४० ] द्वितीय उददेशक: वयमएसु वा णस्संतो, जत्थ सागारियदोसो णत्थि तत्थ जयणा। जत्थ पुण सागारिया उड्डाहति तत्थ वणउं गामादिसु पविसंति। ग्रहवा - मोरंगादि चित्तियाग्रो सागारियाउ त्ति काउं ण गेण्हति, उणुब्भडातो गेहति ॥६३४॥ एवं अद्धाणादिकारणेसु गेण्हमाणस्स वण्णकसिणे कमो भण्णति - पंचविह - वण्ण - कसिणे, किण्हं गहणं तु पढमत्रो कुज्जा। किण्हम्मि असंतम्मी, विवनकसिणं तहिं कुज्जा ॥३३॥ पंचविहे वणकसिणे पुत्वं कण्हं गेहति । तम्मि असंते लोहियादि गेण्हति । तस्स वि असते लिमादीहिं विवण्णकरणं करेति, मा उड्डा हिस्सति लोगो रागो वा भविस्सति ।।६३५॥ सगलप्पमाणबंधणकसिणेसु विही भण्णति - 'कसिणं पि गेण्हमाणो, झुसिरगहणं तु वज्जए साहू। बहुबंधणकसिणं पुण, वज्जेयव्वं पयत्तेणं ॥६३६।। सकलकसिणं पमाणकसिणं गेण्हमाणो झुसिरं वज्जते । बहुबंधणकसिणं पयो वज्जते ॥६३६॥ तं बंधणमिमं -- दोरेहि व वज्झहि व, दुविहं तिविहं च बंधणं तस्स । कित-कारित-अणुमोदित, पुन्यकतम्मी अहिकारो ॥६३७॥ दोरेण वा वध्रण वा दो तिष्णि वा बंधे करेति । कसिणं वा अकसिणं वा सयं ण करेति, अण्णेण वाण कारवेति, कीरतं णाणुमोदति । "पुवकत" महाकडए अधिकारो ग्रहणमित्यर्थः ॥६३७।। ते पुण दो तिण्णि वा बंधा भवंति - खलुगे एक्को बंधो, एक्को पंचंगुलस्स दोण्णेते। खलुगे एक्को अंगुडे, बितिम्रो चउरंगुले ततिरो ॥६३८॥ खलुगे गले वध्रबंधो एगो, अंगुट्ट अंगुलीणं च एगो, एते दोण्णि । खलुहए एगो, अंगुढे. बितिग्रो, चउरंगुलीए ततिप्रो ॥३८॥ । जो पुण सयं करेति कारवेति अणुमोदेति वा तत्थ पच्छित्तं - सयकरणे चउलहुआ, परकरणे मासियं अणग्यायं । अणुमोदणे वि लहुओ, तत्थ वि प्राणादिणो दोसा ।।६३६।। प्राणादिणो य दोसा, सयंकरणे अ उड्डाहो उपदकर: संभाव्यते ॥६३९।। अकसिणसगलग्गहणे, लहुश्रो मासो तु दोस आणादी। वितियपदघेप्पमाणे, अट्ठारस जाय उक्कोसा ।।६४०॥ १ "किण्हंमि'' कृष्णवर्णमपि गृहन् शुपिरग्रहणं साधुः प्रयत्नतो वर्जयेत् इति बृहत्कल्पे उद्दे० ३ सू० ५-६ - भाष्यगाथा ३८६८ । २ घुटके । ३ चर्मकरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy