SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 은 "अद्वाणे गेलणे" त्ति वक्खाणेति सभाष्य-चूर्णिके निशीथसूत्रे कंटाहिसीतरक्खट्टता विहे खउसमादि जा गहणं । सह-पाण गिलाणे, अहुणुट्ठित भेसयट्ठा वा ||३१|| - श्रद्धाणपडिवण्ण कंटक - अहि सीय रक्खट्टता कोस जाव खबुस प्रद्धजंघसमत्तजंघातो वि घेतब्वातो । - हवा प्रणापुब्वी खवुसं श्रादिकाउं सव्वे वि भेदा घेत्तन्त्रा । गिलाणोसह पाउं पुढवीएण ठति पाए, मा सीताणुभावा तो जोरेज्ज, महुरद्वितो गिलाण, अग्गिबलणिमित्तं, गिलाणट्ठा वा तुरियं सह गंतव्वं ॥ ६३१ ॥ safir "रिसिल्लादीणि" तिण्णि दाराणि - - रसिल्लरस व रिसा, मा खुब्भे तेण बंधए कमणी । समवंताहरणं, पाओ घट्टो व गिरिदेसे || ६३२॥ अरिसिलस्स मा पादतलदौर्बल्यादर्शक्षोभो भवेदिति । प्रसहिष्णुः राजादि दीक्षितः सुकुमारपादः प्रसक्तः उपानत्काभिर्विना गंतु । एत्थ दिदूंतो - उज्जेणीए प्रवतिसोमालो । गिरिदेसे चकमप्रो तलाई घट्टयंति गिरिदेसे वाण संक्कति विणा उवाणहाहिं चकमिउं ||६३२ ॥ "भिरण" कुट्ठाति तिष्णि दारा युगवं वक्खाणेति - - कुट्ठिस्स सक्करादीहि वा विभिण्णो कमो तु मधुला वा । बालो असंवुडो पुण, अज्जा विह दोच्च पासादी ||३३|| भिण्णकुट्ठियस्स पादा कट्टसक्कर कंटगादीहि दुक्खविज्जति पादे गंड " महुला" भष्णति, सा वा उता | बालो प्रसंवुडो जत्थ तत्थ वा पादे छुन्भति । विह श्रद्धाणं तत्थ जता प्रज्जाश्रो णिज्जंति, दोच्चं चोरातिभयं तत्थ वसभा कमणीओ कमेसु काउं पंथं मोतूगं पासट्ठिता गच्छन्ति । सव्वाणि वा उप्पण गच्छति । श्राइसदाओ सव्वे वि उम्मग्गेण गच्छति । जो चक्खुस्सा दुब्बलो सो वेज्जोव एसेण कमेसु कमणी पिधि । जं पाए अभंगणोवाहणाइ परिकम्मं कज्जति तं चक्खूवगारगं भवति । जम्रो उत्तं [ सूत्र - २२ इदाणिं कारणजाए ति दारं Jain Education International "दंताना मंजन श्रेष्ठ, कर्णानां दन्तधावनम् । शिरोऽभ्यंगश्च पादानां पादाभ्यङ्गश्च चक्षुषाम् ||" कुलमादिकज्ज इंडिय, पासादी तुरियधावणट्ठा वा । कारणजाते वण्णे, सागारमसागरे जतणा ||३४|| कुल - गण - संघकज्जेसु, दंडिया वा झोलग्गणे, तुरियधावणे स्मरणा चारभृतवत् कमणी कमेसु बंधति, अन्यत्र वा कारणे मायरियपेसणे वा, तुरिए वा सद्दाश्रो दारगाहत्य । चसद्दसूइए सम्मद्ददारे उदगागणि - चोर For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy