SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भाष्यमाथा ६७५ - ६८१] तिनि उ हत्थे ० ( प्र. उ. ७०० ) ( ७०३ ) ( ७०६ ) ७०६ ) ७१२ ) दुपय ० परिघ० उडुबद्धे ० श्रद्धंगुल ० श्रद्धं गु० पढम० बितिय ० बारस० जा पुव्व ० ७ १५ ) वितिपद० ७१८ ) एक्केक्का ० ७२१ ) पढम० ( ७२४ ) पच्छा० जे भिक्खू यिग - गवेसियं पडिग्गहगं धरेह; धरेंतं वा सातिज्जति ॥ ० ॥ २७ ॥ नियकः स्वजनः, स साधुवचनाद गवेषयति तेनान्विष्टं याचितं गवेसियं गृण्हातीत्यर्थः एस घट्टिय० वेणुमयी ० जा पुव्व० बितिय ० सुत्यो । ( ( ( ( 37 " " " " 21 او 11 अना नियुक्तिविस्तरः । Jain Education International द्वितीय उद्देशकः इमेहि कारणेहिं - (७०१ ) (७०४) (७०७) (७१०) (७१३) (७१६) ( ७१६) ( ७२२) (७२५) संजत णिए गिहिणिए, उभयणिए चेव होइ बोधव्वे । एते तिणि विकप्पा, णियगम्मी होंति णायव्वा ॥ ६७८ ॥ जे पुव्व ० घट्टिय० पच्छा० एक्क्का पढम० पच्छा० श्रद्धगु० घट्टिय० सतरो भयमायतीतकारोवकारिता चेत्र । इति णीयपरे वा वी णीएण गवेसर कोयी ||६७६ ॥ -- जो गिहत्थो पादं गवेसाविजति सो निजत्वेनान्विष्यते । साघोर्यस्य तत् पात्रमस्ति गृहिणः ( वा ) संजत णिए णो गिहिणीए, एवं ठाणक्रमेण चउभंगो कायव्वो । चतुर्थः शून्यः । ततियभंगे जइ वि संजयस्स णि तहावि गिहिणा मग्गावेति ॥ ७८ ॥ एतो एगतरेणं, णितिएणं जो गवेसणं कारे । भिक्खू परिग्गहम्मी, सो पावति आणमादीणि ॥ ६८० ॥ तिन्हं भंगाणं एगतरेणावि जो पडिम्माहं गवेसइ सो पावति प्राणमादीनि ॥ ६८० ॥ दामप्रियं तथाप्येवं ददाति (७०२) (७०५) (७०८) स्वजनत्वेनासन्नतरो भजस्वितरो वा भाति वा प्रायति सयस्स करेति, उपकारेण प्रत्युपकारेण वा प्रतिबद्ध इति कारणोपप्रदर्शने, परशब्द एष्यत्सूत्रस्पर्शने प्राद्य त्रयभंगप्रदर्शनार्थः ॥ ६७॥ For Private & Personal Use Only (७११) (७१४) (७१७) (७२० ) (७२३) εε लजाए गौरवेण व, देइ णं समूहपेल्लितो वा वि । मित्ते हि दावितो वा, णिस्सो लुद्धो विमं कुज्जा ॥ ६८१ ॥ बहुजण मग्गितो लज्जाए ददाति । जेण मग्गितो तस्स गोरवेण देति । बहुजणमज्भे मग्गितो बहुजणेण वृत्तो देति । मित्ताण पुरो मग्गिश्रो मित्तेहिं भणियो देति । " णिस्सो" दरिद्रः, तम्मि वा भायणे बुद्धो इमं कुज्जा ॥८१॥ www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy