SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Et सभाष्य चूर्णि निशीथसूत्रे [ सूत्र- २१ ( प्राणाप्रा य दोसा, संयमविराहणा श्रायविराहणा य । तत्थ कमणीहि परिहित्राहि पीपीलिमाविराणा संयमविराहणा वर्द्ध छिन्ने पक्खलणा प्रायविराहणा पमत्तं वा देवया छलेज्जा | ) ||६१६ ॥ उवाणहाधिकारे इमेसु च्छित्तं भणति - अंगुलिकोसे पणगं, सकले सुक्के य खल्लए लहुआ । बंधणवण्णपमाणे, लहुगा तह पूर पुण्णे य || ६२० ॥ अंगुठ्ठगुलिकोसे पणगं । उवाणहाए अपडिबद्ध सुक्कखल्लाए मासलहुं । पूरपुण्णाए चउलहुं । गण्णड्ढे चउलहुं । बंधणक सिणे य चउलहुं श्रद्धखल्लादिसु चउगुरुगमभिहितं ॥१२०॥ तद्विशेषणार्थमिदमाह - अद्ध े समत्तखल्लग, वग्गुरि खपुसा य श्रद्धजंघा य । गुरुगा दोहि विसिट्ठा, वग्गुरिए श्रण्णतर एवं ॥ ६२१ ॥ श्रद्धखल्ला, समत्तखल्ला, खवुसा, प्रद्धसंमत्तजंघा य दो वि एक्कं चैव द्वाणं एतेसु चउसु तवकालविसिद्धं चउगुरुगं । वग्गुरिए तवकालाणं श्रण्णतरं गुरुश्रं दायव्वं ॥२१॥ इदाणि प्रायश्चित्तवृद्धिप्रदर्शनार्थं इदमाह - जत्तियमित्ता वारा, तु बंधए मुंचए तु जतिवारा । सङ्काणं ततिवारे, होति विवड्ढी य पच्छित्ते ||६२२ ॥ अंगुलिकोसगं जत्तिया वारा बंधति मुयति वा तत्तिया चेव पंचरातिदिया भवंति । एवमन्यत्रापि द्वाणं तत्तिया वारा भवति । "होति विवढी य पच्छिते ' त्ति एक्कं पणगादि सद्वाणं, बितियं प्राणाभंगप्रत्ययं =४ गुरु; । तइयमनवस्था प्रत्ययं का । चतुर्थं मिथ्यात्वजननप्रत्ययं का । डंकणादि श्रायविराहणादि प्रत्ययं - स्का । संजमे कायविराहणा णिप्फण्णं च एवं पच्छित्तस्स बुड्ढी । हवा - श्रभिक्खपडि सेवण' तो उवरि द्वाणंतवुड्ढी भवति ॥ ९२२ ॥ सुत्तनिवातप्रदर्शनार्थं इदमाह - सुत्तणिवा तो सगलक सिणं मितं जो तु गेण्हती भिक्खू । सो प्राणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ ६२३|| कंठा इदाणि उपानत्क दोषप्रदर्शनार्थं इदमाह - १ २ 3 ४ गव्वो णिम्मद्दवता, णिरवेक्खो णिद्दश्र णिरंतरता | भूताणं उवघातो, कसिणे चम्मंमि छ दोसा ||६२४|| द्वा० गा० "गव्वो णिमद्दवे" त्ति दो दारा ! आसतो हत्थिगतो, गब्विज्जति भूमितो तु कमणिल्लो । पादो तु समाउक्को, कमणी तु खरा अधियभारा ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy