SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गांध्यगाथा ६०६-९१६] द्वितीय उदेशक: सकलकसिणाए वक्खाणं - एगपुड-सगल-कसिणं, दुपडादीयं पमाणो कसिणं । कोसग खल्लग वग्गुरी. खपुसा जंघऽद्धजंघा य ।।६१४॥ एगपुडं - एगतलं अखंडियं सकलकसिणं भणति । दोमादि तला जीए उवाहणाए, एसा पमाणतो कसिणा । पमाणकसिणाधिकारे इमे वि अण्णे कसिणा तलपडिबद्धा- अद्धं जाव खल्लया जीए उवाहणाए सा 'पद्धखल्ला, एवं समत्तखल्लारे । खवुसा पदाणि चक्कपादिगा च, "वग्गुरी छिण्णपुडी, सुक्कजंघाए प्रदं जाव "कोसो प्रद्धजंघा, जाणुयं जाव समत्तजंघा ।।६१४॥ पादरस जं पमाणं, तेण पमाणण जा भवे कमणी । मज्झम्मि तु अक्खंडा, अण्पत्थ व सकलकसिणं तु ॥११॥ कंठा पमाण-वण्ण-बंध-कसिणाण वक्खाणं वण्णड्ढ-वण्णकसिणं, तं पंचविध तु होनि णातच्वं । बहुबंधणकसिणं पुण, परेण जं तिण्ह बंधाणं ॥१६॥ यच्चम वर्गेनाऽयमुज्ज्वलमित्यर्थः तद्वर्णकृत्स्नं । स कृष्णादि पंचविधः ।।१६।। वग्गुरि-खवुस-पद्धजंघा-समत्तजंघाए अ वक्खाणं इमं - दुगपुड-तिगपुडादी, खल्लग-खपुम-द्धजंघ-जंधा य । लहुओ लहुया गुरुगा, वन्गुरि गुरुगा य जति वारे ।।६१७।। उवरिं तु अंगुलीश्रो, जा छाए सा तु वग्गुरी होति । खवुसा उ खलुगमेतं, अद्ध गव्वं च दो इतरा ॥१८॥ “दो इतरा" श्रद्धजंघ-रामत्तगंधा य ॥६१८॥ इदाणि पच्छित्तं भण्णति सकलकसिणं । गाहा ॥ लहुओ लहुया दुपडादिगम गुरुगा य खल्लगादीसु । आणादिणो य दोसा, विराहणा संजमायाए ॥६१६।। सकलक सिणे मारालहुँ। दुपड दिसु पउलहुअा। चउगुरुगा इमेसु अद्धखल्ला समन्तखल्ला सवुसा वग्गुरी प्रद्धजंघा समत्तजंघा य; सम्वेसु च उगुरुगा ॥१६॥ १ या पादार्धमाच्छादयति सा अर्धखल्लका । २ या च सम्पूर्णपादमाच्छादयति सा समस्तखल्लका : ३ या चुटकं पिदधाति सा खपुसा । ४ या पुनरंगुलि च्छदित्वा पादावुपरिच्छादयति सा वागुरा । ५ यत्र तु पापाणादिपु प्रतिस्खलिताः पादनखा मा भज्यन्तामितिबुद्धयागुलिरंगुष्ठो वा प्रक्षिप्यते स कोशकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy