________________
गांध्यगाथा ६०६-९१६]
द्वितीय उदेशक:
सकलकसिणाए वक्खाणं -
एगपुड-सगल-कसिणं, दुपडादीयं पमाणो कसिणं ।
कोसग खल्लग वग्गुरी. खपुसा जंघऽद्धजंघा य ।।६१४॥ एगपुडं - एगतलं अखंडियं सकलकसिणं भणति । दोमादि तला जीए उवाहणाए, एसा पमाणतो कसिणा । पमाणकसिणाधिकारे इमे वि अण्णे कसिणा तलपडिबद्धा- अद्धं जाव खल्लया जीए उवाहणाए सा 'पद्धखल्ला, एवं समत्तखल्लारे । खवुसा पदाणि चक्कपादिगा च, "वग्गुरी छिण्णपुडी, सुक्कजंघाए प्रदं जाव "कोसो प्रद्धजंघा, जाणुयं जाव समत्तजंघा ।।६१४॥
पादरस जं पमाणं, तेण पमाणण जा भवे कमणी ।
मज्झम्मि तु अक्खंडा, अण्पत्थ व सकलकसिणं तु ॥११॥ कंठा पमाण-वण्ण-बंध-कसिणाण वक्खाणं
वण्णड्ढ-वण्णकसिणं, तं पंचविध तु होनि णातच्वं ।
बहुबंधणकसिणं पुण, परेण जं तिण्ह बंधाणं ॥१६॥ यच्चम वर्गेनाऽयमुज्ज्वलमित्यर्थः तद्वर्णकृत्स्नं । स कृष्णादि पंचविधः ।।१६।। वग्गुरि-खवुस-पद्धजंघा-समत्तजंघाए अ वक्खाणं इमं -
दुगपुड-तिगपुडादी, खल्लग-खपुम-द्धजंघ-जंधा य । लहुओ लहुया गुरुगा, वन्गुरि गुरुगा य जति वारे ।।६१७।। उवरिं तु अंगुलीश्रो, जा छाए सा तु वग्गुरी होति ।
खवुसा उ खलुगमेतं, अद्ध गव्वं च दो इतरा ॥१८॥ “दो इतरा" श्रद्धजंघ-रामत्तगंधा य ॥६१८॥ इदाणि पच्छित्तं भण्णति सकलकसिणं । गाहा ॥
लहुओ लहुया दुपडादिगम गुरुगा य खल्लगादीसु ।
आणादिणो य दोसा, विराहणा संजमायाए ॥६१६।। सकलक सिणे मारालहुँ। दुपड दिसु पउलहुअा। चउगुरुगा इमेसु अद्धखल्ला समन्तखल्ला सवुसा वग्गुरी प्रद्धजंघा समत्तजंघा य; सम्वेसु च उगुरुगा ॥१६॥
१ या पादार्धमाच्छादयति सा अर्धखल्लका । २ या च सम्पूर्णपादमाच्छादयति सा समस्तखल्लका : ३ या चुटकं पिदधाति सा खपुसा । ४ या पुनरंगुलि च्छदित्वा पादावुपरिच्छादयति सा वागुरा । ५ यत्र तु पापाणादिपु प्रतिस्खलिताः पादनखा मा भज्यन्तामितिबुद्धयागुलिरंगुष्ठो वा प्रक्षिप्यते स कोशकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org