SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूमिके निशीथसूत्रे पढमभंगो सुद्धो, सेसेसु इमं पच्छित्तें - सुद्धो लहुगा तिसु दुसु, लहुप्रो चउलहू य अट्ठमए । पच्छिचे परिवाडी, अट्ठसु भंगेसु एएसु ॥६०६॥ 'सुत्तणिवातो बितिए, ततिए य पदम्मि पंचमे चेव । छट्टे य सत्तमे वि य, तं सेवंताऽऽणमादीणि ॥९१०॥ बितिय-ततिय-पंचम- छ?-सत्तमेसु भंगेसु सुत्तणिवातो मासलहुं । चउत्थ?मेसु उनहुं । तमिति देसस्नानं वा सेवंतस्स प्राणा प्रणवत्व मिच्छत्तविराधणा भवति ॥१०॥ पहाणे इमे दोसा - छक्कायाण विराधण, तप्पडिबंधो य गारव विभूसा । परिसहभीरुत्तं पि य, अविस्मासो चेव ण्हाणम्मि ।।६११॥ व्हायंतो छजीवणिकाए वहेति । हाणे पडिबंधो भवति - पुनः पुनः स्नायतीत्यर्थः प्रस्नानसाधुशरीरेभ्यः निर्मलशरीरो अहमिति गारवं कुरुते, स्नान एव विभूषा अलंकारेत्यर्थः । भव्हाणपरीसहामो बीहति तं न जिनातीत्यर्थः । लोकस्याविश्रम्भणीयो.भवति ॥४१॥ एते सस्नानदोषा उक्ता। इदाणिं कप्पिया - बितियपदं गेलण्णे अद्धाणे वा तवादिआयरिए । मोहतिगिच्छभियोगे, ओमे जतणा य जा जत्थ ॥१२॥ गिलाणस्स सिंचणादि अंते वा सर्वस्नानं कर्तव्यं । प्रद्धाणे श्रान्तस्य पादादि देसस्नानं सर्वस्नानं वा कर्तव्यं । वादिनो वादिपर्षदं गच्छतो पादादि देसस्नानं सर्वस्नानं वा प्राचार्यस्य प्रतिशयमिति कृत्वा देसस्नानं सर्वस्नानं वा । मोहतिगिच्छाए किढियादि सहिढयाभिगमे वा देसादिस्नानं-सर्वस्नानं वा करोति ।रायाभियोगे मुठुल्लसियातिकारणेसु रायतेउरादि अभिगमे देशादिस्नानं कर्तव्यम् । प्रोमे उज्जलवेसस्स भिक्खा सन्मति रंको वा मा भणिहिति । जा जतफा, जत्य पाणए हाणपाणे वा, सा सर्वा कुज्जा IIE१२॥ जे भिक्खू कमिणाई चम्माई धरेति; घरेतं वा सातिज्जति ।मु०॥२२॥ कसिणमत्र प्रधानभावे गृह्यते । तं च कसिणं इमं चउन्विहं - सकल-प्पमाण-वष्णं, बंधण-कसिणं चतुत्थमजिणं तु । अकसिणमट्ठादसगं, दोसु वि पादेसु दो खंडा ।।९१३|| कमिणं चउव्विहं - सकलकसिणं, पमाणकसिणं, वणकसिणं, बंधणकसिणं गातव्वं भवति । एयं चन्विहं वि न कप्पइ पडिम्महि । चोदग आह - जइ एवं तो जं अकसिणं चम्मं तं अट्ठदसखंड का दोसु वि पादेसु परिहामव्वं । एस दारगाधा प्रत्यो ॥१३॥ १ नास्तीमा गाथा चूर्णा २ सूत्रोक्तम् ।। ३ जयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy