SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ माध्यमाचा ८९७-९०८) द्विताय उद्दशक: इतरग्रहणात प्रणाइण्णबहुसणिक्कारणसव्वमिति एते पदा दट्ठन्वा ।।६०२।। प्रमी ग्राह्या - पढमो - पढमो ततिश्रो एक्कारो बारो तह पंचमो य सत्तमयो । पण्णर सोलसमो वि य, परिवाडी होति अट्टण्हं ।।६०३॥ पढमो, ततिम्रो, एककारसो, बारसो, पंचमो, सत्तमो य, दो चरिमा य यथोद्दिष्टक्रमेण स्थापयितव्या इमं ग्रंथमनुसरेल ।।६०३॥ आइण्णलहुसएणं, कारणणिक्कारणे वि तत्थेव । गाइण्ण देससव्वे, लहुसे तहिं कारणं णत्थि ॥६०४॥ माइण्ण लहुसएणं कारणे इति प्रथमः । णिक्कारणे तत्थेव त्ति प्राइण्ण लहुसे अनुवर्तमाने णिक्कारणं द्रष्टव्यम् । द्वितीयो भंगः । पढम - बितिएसु देसमिति अर्थाद् द्रष्टव्यम् । पश्चार्द्धन तृतीयचतुर्थभंगी गृहीतो । प्रणाइणं तृतीये वैसे, चतुर्थे सर्व । लहुसमित्यनुवर्तते । ततियचउत्थेसु कारणं णत्थि ।।६०४॥ इदाणि पंचमादि भंग प्रदर्शनार्थ गाथा - श्राइण्णे बहुएणं, कारणणिक्कारणे वि तत्थंव । णाइण्णदेससव्वे, 'यहुणा तहि कारणं णत्थि ॥६०|| पंचमे बहुएणं माइणं कारणं । "तत्थेव" ति पाइण्णबहुएसु अणुवट्टमाणेसु छटे निक्कारणं द्रष्टव्यमिति । पंचमछट्टेसु देसमिति अर्थाद्दष्टव्यमिति । सप्तमाष्टमेसु प्रणाइणं । सप्तमे देसं । प्रष्टमे सव्वं । बहुसमित्यनुवर्तते, कारणं नास्त्येवेत्यर्थः ॥१०॥ प्रथमभंगानुज्ञार्थ शेषभंगप्रतिषेधार्थ च इदमाह - प्राइण्णलहुसएणं, कारणतो देसे तं अणुण्णातं । सेसा णाणुण्णाया, उवरिल्ला सत्तवि पदा उ ॥६०६|| माइण्णलहुसएणं कारणे देसे । एस भंगो अणुनातो । उवरिमा सत्त वि पडिसिद्धा भंगा ।।६०६।। द्वितीयादिभंगप्रदर्शनार्थ इदमाह - प्राइण्ण लहुसएणं, णिक्कारण देसो भवे बितिम्रो । गाइण्ण लहुसएणं, णिक्कारण देसो तइयो ॥६०७॥ गाइण्ण लहुसएणं, णिक्कारण सव्वतो चउत्थो उ । एवं बहुणा वि अण्णे, भंगा चत्तारि णायव्वा ॥६०८|| माइण्णे सहुसएणं णिक्कारणे देसे एस बितियभंगो। प्रणाइपणे लहुसे णिककारणे देसे ततिय मंगो। प्रणा इणे लहुसे णिक्कारणे सव्वतो चउत्यभंगो । एवं बहुणा वि अण्णे चउरो भंगा कायव्वा ।।६०८॥ १ बहुसे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy