SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ८८८-८६६ ] द्वितीय उद्देशकः सो घरमामी जदि खेत्तं खलगं वा गतो जति प्रभासे तो गंतुं प्रणुष्णविज्जति । श्रहतरं देवीताहे त्राणामविघेहि ग्रागमेउं तं दिसं दूर गंतुं पडिक्खनि जाहे सहू (साहू) समोवं तीसह सब्भावो कहिजति । जहा तुज्झ वसहीए ठियामो त्ति ॥६६३॥ इणि तुमं णुजासु । जति दिट्ठदिष्णा तो लठ्ठे । ग्रह से मुवियत्तं न देति वा ताहे अनुलोमवयहि पष्णविजति अणुसासणं सजाती, सजातिमेवेति तह वि तु ते । अभियोगणिमित्तं वा, बंधण गोसे य ववहारो ||८६४ || जहा गोत्रात गोजा तिमंडलचुतो गोजातिमेव जाति ; आसणे वि णो महिस्सादिमु ठिनि करेति एवं वयं पिवेमो । जति तहवि ण देति फरुसाणि वा भगति, ताहे सो फरुसंग भूगति; अधिया सिजइ । जइ तह विमिच्छुभेज ततो विजाए उष्णेहि वा वसो कज्जति णिमित्तंग वा श्रउंटा विजति । तस्सासति रुक्मातिसु बाहि वसंतु मा य तेण समं कलहेतु । पावगं च ग्रह वाहि दुविप्रो - प्राय संजमाण, उवकरण- सरीराण वा, संजम - चरिताण वा 'अतिरिच्चते लंघतेत्यर्थः । ताहे भण्गति - श्रम्हे सहामो, जो एस ग्रागतिमंतो एस रायपुतो सहिस्स एस वा सहस्सजोही सोवि कयकरणो किं चि करणं दाएति; जहा "विस्सभूतिया मुद्दिष्पहारेग संधम्म कविट्ठा पाडिया" । एस दायणा । तह वि अट्टायमागे बंधिउं ठवेंति जाव पभायं । सो य जड रायकुलं गच्छति तत्थ तेण समाणं ववहारो वजति । कारगियाणं श्रतो भगति - ब्रम्हेहि राहियं याचितेहि बद्धो । जइ. म्हे बाहि मुसिता सावएहि वा खज्जंता तो रष्णो अहियं यसो य भवतो । परकृतनिलयाश्च तपस्विनः, रखियागिय तवोवणाणि, ण दोषेत्यर्थः ॥ ६४॥ ८.३ 5 जे भिक्खू लहुमएण सीतोदगवियडेण वा उसिणोद्गविग्रडेण वा हत्थाणि वा पादाणि वा कण्णाणि वा अच्छीणि वा दंताणि वा नहाणि वा मुहं वा उच्छोल्लेज वा पधोवेज वा; उच्छाल्लेतं वा पोतं वा सातिजति ||०|| २१॥ "लहुसं" स्तोकं याव तिष्णि पसती सीतोदगं सीतलं, उसिगोदगं उन्हें "त्रिय" ववगतजीवं । एत्थ सोतोगवियहि सपविक्खेहिं चउभंगो । मुत्ते य पढम ततिवभंगा गहिया । दो हत्था हत्याणिवा, दो पादा पादाणि वा बत्तीसं देता देताणि वा आसए, पोसए य, श्री य इंदियमुहा, मुहाणि वा "उच्छोलणं” घोवणं, तं पुण देसे सव्वे य। णिज्जुत्तिवित्थरो इमो तिष्णि पसती य लहुसं, विगडं पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सव्वे य णातव्या ||६|| गतार्थाः ।।३६५॥ इष्णमणाण्णा, दुविधा देसम्मि होति णायव्वा । आण्णा वि यदुविधा, णिक्कारणओ य कारणो ||८६६ || १ गा० ८६२ । २ गा० ८६२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy