________________
भाष्यगाथा ८८८-८६६ ]
द्वितीय उद्देशकः
सो घरमामी जदि खेत्तं खलगं वा गतो जति प्रभासे तो गंतुं प्रणुष्णविज्जति । श्रहतरं देवीताहे त्राणामविघेहि ग्रागमेउं तं दिसं दूर गंतुं पडिक्खनि जाहे सहू (साहू) समोवं तीसह सब्भावो कहिजति । जहा तुज्झ वसहीए ठियामो त्ति ॥६६३॥
इणि तुमं णुजासु । जति दिट्ठदिष्णा तो लठ्ठे । ग्रह से मुवियत्तं न देति वा ताहे अनुलोमवयहि पष्णविजति
अणुसासणं सजाती, सजातिमेवेति तह वि तु ते । अभियोगणिमित्तं वा, बंधण गोसे य ववहारो ||८६४ ||
जहा गोत्रात गोजा तिमंडलचुतो गोजातिमेव जाति ; आसणे वि णो महिस्सादिमु ठिनि करेति एवं वयं पिवेमो । जति तहवि ण देति फरुसाणि वा भगति, ताहे सो फरुसंग भूगति; अधिया सिजइ । जइ तह विमिच्छुभेज ततो विजाए उष्णेहि वा वसो कज्जति णिमित्तंग वा श्रउंटा विजति । तस्सासति रुक्मातिसु बाहि वसंतु मा य तेण समं कलहेतु ।
पावगं च ग्रह वाहि दुविप्रो - प्राय संजमाण, उवकरण- सरीराण वा, संजम - चरिताण वा 'अतिरिच्चते लंघतेत्यर्थः । ताहे भण्गति - श्रम्हे सहामो, जो एस ग्रागतिमंतो एस रायपुतो सहिस्स एस वा सहस्सजोही सोवि कयकरणो किं चि करणं दाएति; जहा "विस्सभूतिया मुद्दिष्पहारेग संधम्म कविट्ठा पाडिया" । एस दायणा । तह वि अट्टायमागे बंधिउं ठवेंति जाव पभायं । सो य जड रायकुलं गच्छति तत्थ तेण समाणं ववहारो वजति । कारगियाणं श्रतो भगति - ब्रम्हेहि राहियं याचितेहि बद्धो । जइ. म्हे बाहि मुसिता सावएहि वा खज्जंता तो रष्णो अहियं यसो य भवतो । परकृतनिलयाश्च तपस्विनः, रखियागिय तवोवणाणि, ण दोषेत्यर्थः ॥ ६४॥
८.३
5
जे भिक्खू लहुमएण सीतोदगवियडेण वा उसिणोद्गविग्रडेण वा हत्थाणि वा पादाणि वा कण्णाणि वा अच्छीणि वा दंताणि वा नहाणि वा मुहं वा उच्छोल्लेज वा पधोवेज वा; उच्छाल्लेतं वा पोतं वा सातिजति ||०|| २१॥
"लहुसं" स्तोकं याव तिष्णि पसती सीतोदगं सीतलं, उसिगोदगं उन्हें "त्रिय" ववगतजीवं । एत्थ सोतोगवियहि सपविक्खेहिं चउभंगो । मुत्ते य पढम ततिवभंगा गहिया । दो हत्था हत्याणिवा, दो पादा पादाणि वा बत्तीसं देता देताणि वा आसए, पोसए य, श्री य इंदियमुहा, मुहाणि वा "उच्छोलणं” घोवणं, तं पुण देसे सव्वे य। णिज्जुत्तिवित्थरो इमो
तिष्णि पसती य लहुसं, विगडं पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सव्वे य णातव्या ||६||
गतार्थाः ।।३६५॥
इष्णमणाण्णा, दुविधा देसम्मि होति णायव्वा । आण्णा वि यदुविधा, णिक्कारणओ य कारणो ||८६६ ||
१ गा० ८६२ । २ गा० ८६२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org