SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - २१ काले " इत्वरं" स्तोकं श्रणणुन्नवित्ता चिट्ठति । भिखादि हिदो जाव वासं वासति 'वितिच्छं वा पडिच्छति, श्रद्धाणे वा अणणुष्णवेत्ता रुक्ख हेट्ठासु चिट्ठति, निसियति तुवदृति वा । दव्वातिसु तिसु वि मासलहं ॥८८७॥ ८२ इदाणि मावे दत्तं भावे पाउग्गस्सा, अणणुण्णवणाई तप्पढमताए । ठायंते उडुबद्ध, वासाणं वुडवासे ||८८८ | उडुबद्धे वासासु वा बुड्ढावासे वा तप्पडमयाए पायोग्गाऽणणुन्नवणभावेण परिणयस्स दव्वादिमु चैव भाव लहु श्रतं । उडुवासवुढेसु जं जोग्गं तं पाउग्गं भण्णति ॥८८॥ लहुसमदत्तं गेव्हंतस्स को दोसो ? इमो एतेसामण्णयरं, लहुसमदत्तं तु जो तु श्रतियई । सो आणा अणवत्थं मिच्छत्तविराधणं पावे ॥ ८८ ॥ कारणतो गेण्हतो ग्रपच्छिती प्रदोसो य - श्रद्धाणे गेलणे, ओमसिवे गामानुगामिमतिवेला | तेणा सावय मसगा, सीतं वासं दुरहियासं ॥ ८० ॥ श्रद्धाणाओ निग्गतो परिसंती गामं वियाले पत्तो ताहे श्रणुष्णवितं इक्कडाति गेव्हेज, वसहीए विगुणविया ठाएज्ज | आगाढगेलो तुरियकज्जे खिप्पामेव गुणावितं गेव्हेज । श्रोमोयरियाए भत्तादि प्रदिष्णं सयमेव गेण्हेज । श्रसिवगहिताणं न कोति देति ताहे प्रदिष्णं तणसंथारगादि गेव्हेज्ज । गामाशुगामं दूइज्माणा वियाले गामं पत्ता जइ य बसही ण लब्भति ताहे बाहि वसंतु, मा प्रदत्तं गेहंतु, मह बाहि दुविधा तेणा - सिंघाति वा सावया, मसगेहं वा खजिजति, सीयं वा दुरहियासं, जहा उत्तरावहे प्रणवरतं वा वासं पडति ||८०|| एतेहिं कारणेहिं, पुव्वं उ घेतु पच्छणुण्णत्रणा 1 श्रद्धाणणिग्गतादी, दिट्टमदि इमं होति ||८६१|| एतेहिं तेजातिकारणेह वसहिसामिए दिट्ठे श्रणुष्वणा श्रदिट्ठे श्रद्वाण निम्गयादि सयणसमोसिंगाइ गुणवेत्तुं घरसामिणा प्रदिष्णं उ घेत्तुं पच्छा घरसामियमगुण्णवेति ॥८१॥ इमेण विहाणेण - पडिलेहणऽणुण्णवणा, अणुलोमण फरुसणा य अधिवासे । अतिरिचमि दायण, णिग्गमणे वा दुविध-भेदो ||८६२|| " पडिलेह" त्ति ग्रस्य व्याख्या - अभासत्थं गंतूण पुच्छणा दूरयत्तिमा जतणा । तद्दिसमेत्तपडिच्त्रण, पत्तम्मि कहिं ति सम्भावं ||८६३॥ १ वा तिमिच्छं प्रतीक्षते । २ परिणाम । ३ पडोसी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy