SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ८७६-८५७ ] द्वितीय उद्देशकः पायरियाह - एतेसामण्णयरं, जो भिक्खू लहुसयं मुसं वयति । ___ सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥८८४॥ कंठा ।।८८४॥ कारणो भासेजा वि वितियपदं उड्डाहे, संजमहेउ व बोहिए तेणे । खेत्ते वा पडिणीए, सेहे वा वादमादीसु ॥८॥ १-उड्डाहरक्खणटुं, जहा केण ति पुट्ठो - तुम्भं लाउएसु समुद्देसी ? ण च त्ति वत्तन्वं । २-"संजमहे" अत्यिं ते केति मिया दिट्ठा? दिमु वि न दिट्ठ त्ति वत्तन्वं । ३--"बोधिता" मिच्छा, तेसि भीमो भणिज - "एसो खंधावारो एति" ति। ४-तेणेसु "एस सत्यो एति" ति, "अवसरह'। ५- "खेत्ते" घीयार (जाइ) भाविए "बंभणो अहमि" ति भासए, जत्थ वा साहन नजति तत्थ पुच्छितो भणति सेय परिव्वायगा मो। ६- कोइ कस्सइ साहुस्स पदुट्ठो, सो च तं न जाणति, ताहे भणेज्जा "नाहं सो, ण वा जाणे, परदेसं वा गो" ति भणेज्जा। ७-सेहं वा सण्णायगा पुच्छंति - तत्थ भणिज्जा "नत्थेरिसो ण जाणे, गतो वा परदेसं"। ८-वादे असंतेणा वि परवादि निगिहिज्जा ।।८८५॥ जे भिक्खू लहुसगं अदत्तमादियइ, आदियंतं वा सातिज्जति ॥२०॥२०॥ "लहुसं" थोवं, “प्रदत्त" तेणं, "मादियणं" गहणं, "साइजणा' अणुमोयणा, मासलहु पच्छित्तं । अदत्तं दव्वादि चउन्विहं - दन्वे खेत्ते काले, भावे य लहूसगं अदत्तं तु । एतेसिं गाणत्तं, वोच्छामि अहाणुपुन्वीए ॥८८६॥ दव्व-खेत्त-कालाणं इमं वक्खाणं - दव्वे इक्कडकढिणादिएसु खेत्ते उच्चारभूमिमादीसु । काले इत्तरियमवी अजाइत्तु चिट्ठमाईसु ॥८८७॥ वणस्सतिभेदो "इकडा" लाडाणं पसिद्धा । कढिणो वंसो मादिग्गहणातो अवलेहणिया दारुदंडय - पादपुछणमादि एते अणणुन्नाते गिन्हति ।। खेत्तमो प्रदत्तं गिन्हति उच्चारभूमि मादि, मादिग्गहणामो पासवणलाउअणिल्लेवणभूमीए मनुतदित्ता उन्धाराती प्राय । खित्तमो प्रदत्तं गतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy