SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ८० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र १९-२ वत्थपादादि अण्णेणुग्गमिमा अण्णो भणइ मए उप्पाइया ॥८७८॥ दव्वप्रो अलियं गयं । खेत्तनो “संथारवसतिमादीसु” अस्य व्याख्या - णिसिमादीसम्मूढो, परसंथारं भणाति मज्झेसो । खेत्तवसधी व अण्णेणुग्गमिता बेति तु मए त्ति ॥८७६॥ "गिसि'' त्ति राईए अंधकारे सम्मूढो परसंथारभूमि अप्पणो भणइ; मासकप्पपाउग्गं वा वासावासपाप्रोग्गं वा खित्तं वसही रिउखमा, अणणेगुग्गमिया भणाति मए ति ॥ ८७६ ॥ खित्तमो मुसावानो गों। "काले तीतमणागए" त्ति अस्य व्याख्या - केणुवसमिश्रो सड्ढो, मए त्ति ण या सो तु तेण इति तीए । को णु हु तं उबसामे, अणातिसेसी अहं वस्सं ॥८८०॥ एक्को अभिग्गहमिच्छो एगेण साहुणा उवसामिप्रो। अन्नो साहू पुच्छिमो केणेस सड्ढो उवसामिप्रो! अन्नया विहरतेण मए ति । एवं 'तीए" एगो अभिग्गहमिच्छो अरिहंतसाहुपडिणीप्रो, साहूण य समुल्लावं को हु तं उवसामेज । तत्थ एको साहू प्रणा तिसतो भणति - सो य अवस्सं मया उवस्सं मया उवसामियन्वो एवं एष्यकालं प्रति मृषावादः ॥८८०॥ अहवा कालं पडुच्च इमो मुसावादो - तीतम्मि य अट्ठम्मी, पच्चुप्पण्णे यऽणागते चेत्र । विधिसुत्ते जं भणितं, अण्णातणिस्संकितं भावे ॥८८१॥ सीतमणागतपटुप्पन्नेसु कालेसु जं अपरिन्नायं तं निस्संकियं भासंतस्स मुसावाता भवति । "विधिसुत्तं" दसवेयालियं, तत्थ वि वक्क सुद्धी, तत्थ जे कालं पडुच्च मुसावादसुत्ता ते इह दद्रुत्व १८८१॥ "भावे भेदो इमो” त्ति अस्य व्याख्या - पयला उल्ले मरुए, पच्चक्खाणे य गमण परियाए । समुद्देस संखडीयो खुड्डग परिहारिय मुहीमो ॥८८२॥ अवस्सगमणं दिसामू, एगकुले चेव एगदव्वे य. पडियाक्खित्ता गमणं, पडियाखित्ता य भुंजणं ॥८८३॥ दोऽवि गाहा जहा पेढे "पूर्ववत् ॥८३॥ दव्वादिमुसावायं भासंतस्स किं भवइ ? १ गा० ८७६ । २ गा० ८७६ । ३ संबंधि मृपा । ४ गा०८७६ । ५, २६८-२६६ द्वा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy