SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ८७१-८७८ ] फरुसवणे इमे दोसो - एतेसामण्णयरं, जे भिक्खु लहुसगं वदे फरुसं । सो आणा अणवत्थं मिच्छत्तविराधणं पावे ||८७३ || ( नास्ति चूणिः ) ||८७३ ॥ कारण पुण भासेज्जा वि चितियपदमणप्पज्झे, अपज्झे वा वइज्ज खरसज्झे । अणु सासणात्रएसा, वएज्ज व वि किं चि ण ट्ठाए ||८७४ || द्वितीय उद्देशकः खित्ताइचित्तो भणेज्ज वा प्रायरियादि 'खरसज्भो वा भणेज्जा, ग्रन्नहा न वाइ । मृदू वि सासणं पडुच भणेज्ज, टक्क मालव- सिंधुदेसिया सभावेण फरुसभासी पंडगादि वा वि किं चि तीब्बो फरुसत्रयणेण सोय फरुसावितो असहमाणो गच्छ३ || ८७४ || जे भिक्खु लहुसगं सुसं वएति वयं तं वा सातिज्जति ॥ ० ॥ १६ ॥ "मुसं" श्रलियं, 'लहुसं प्रत्पं तं वदम्रो मासलहुँ । तं पुण मुसं चउब्बिहं - दव्वे खेत्ते काले, भावे य लहुसगं मुसं होति । एतेसिं गाणतं वोच्छामि महाणुपुत्री ||८७५॥ , गणत्तं" विसेसो, "प्राणुपुवीए" दव्व । दिउवन्नासकमेण वक्खाणं ।।८७५॥ रमे दव्वादि उदाहरणा - दव्वम्मि वत्थपत्तादिएस खेते संधारवसधिमादिसु । काले तीतमणागत, भावे भेदा इमे होंति || ८७६ ॥ पढमपादस्स वक्खाणं १ सरसाध्यः । पज्झ पडो णेस तुहं, ण यावि· सोतस्स दव्वतो लियं । गोरस्सं व भणते, दव्वभूतो व जं भणति ॥ ८७७|| अहवा दव्वालियं इमं - बत्थं पादं च सहसा भणेज्जा, मज्भेस ण तुज्भं, सहसा गोरश्व ब्रवते, द्रव्यभूतो वा अनुपयुक्त इत्यर्थः ||६७७|| Jain Education International वत्थं वा पादं वा, अष्णुप्पाइयं तु सो पुट्ठो । भणति मए उष्पाइयं, दव्वे अलियं भवे अहवा ||८७८|| ७२ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy