SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र १८-११ पायरिएण थेरा मालत्ता गुरुप्रवीसराईदिए पाढते छेदे ठायति । पायरिएण खुड्डा पानत्ता लहुप्रवीसराइंदियमादत्तं छम्गुरुए ठायति ॥८७०॥ इयाणि उवज्झाय-भिक्खू-थेर-खुड्डाणं चारणिया भन्नति । तथिमा गाहा - आयरिश्रा श्रभिसेओ, एक्कगहिणो तदेक्किणा भिक्खू । थेरे तु तदेकेणं, थेरा खुड्डा वि एक्केणं ॥८७१॥ इमा चारणिया - उवन्झामो पायरियं मालवति । एवं उवज्झामो उवझायं, उवज्झायो मिाएं, उवज्झामो थेरं, उवज्झायो खुढ। सवचारणप्पप्रोगेण एकेक्कपदहीणं पण्णरसगुरुयराईदियाढतं प्रणवढे ठायइ । भिक्खू वि तदेगपदहीणो सब्वचारणपभोगेणं लहुपण्णरसराइंदियाढतं मूले ठायति । थेरो वि तदेवकपदहीणो सम्वधारणप्पप्रोगेण गुरुदसराइंदियाढत्तं छेदे ठायति । खुडो वि तदेवकपदहीणो सब्वचारणप्पप्रोगेण लहुदसराइदियाढत छन् रुए ठायति ॥८७१।। इदाणि संजतीण पच्छित्तं भन्नति. तत्थिमा गाहा - भिक्खुसरिसी तु गणिणी, थेरसरिच्छी तु होति अभिमेगा । भिक्खुणि खुडसरिच्छा, गुरु लहु पणगादि दो इतरे ॥८७२॥ पायरिओ पव्वत्तिणि पालवति सा तुसिणीयादि पदे करेति; तत्थ से पच्छित्तं भिवखुसरिस; तं च उपज्जिय दट्ठव्वं । जहा येरे पालवंते पायरियादीण पच्छित्तं, तहा मारिएणालताए अभिसेयाए पच्छित्तं दटुव्वं । जहा खुडायरियाईण पच्छितं तहा प्रायरिय भिक्खुणोए दटुव्वं ।। हा प्रायरिमो थेरि मालवति सा तुसिणीयादिपदेसु सव्वचारणप्पभोगेण गुरुप्रचदसराइंदियाउत्तं बल्ल हुए ठायति । मायरियो खुडिं पालवति तदा सव्वचारणप्पप्रोगेण लहुपंचदसराइंदियाढत्तं चउगुरुए ठायात । वझायो पव्वत्तिणिमाइयासु सव्वचारणप्पभोगेण गुरुदसरा दियाढत्तं छेदे ठायति । भिक्खू पचतिणिमाइयासु लहुदसराईदियाढतं छग्गुरुए ठायति । ते पव्वत्तिणिमाइयास गुरुगपणगाढतं छल्लहुए ठायति । गुड्डो पव्वत्तिणिमाइयासु लहुगपणगाढतं चउगुरुए ठायति । इतरगहणा थेरी खुड्डी य टुवा । जहा मायरियादो पत्तिणिमादियासु चारिया तहा पवत्तिणिमादियानो वि भायरियादिसु रेयव्वा, सम्वचारणप्पभोगेण पच्छित्तं तहेव, पवत्तिणिमाइया पव्वत्तिणिमाइयासु पच्छित्ता जहायरिकवत्तिणिमादिसु तहा वत्तव्वा । इत्यं पुण जत्य जत्य मासलहुं तत्थ तत्थ सत्तनिवामो. मिक्खसदृशी गणिणीरिति बनात सर्वत्र भिक्षुस्थानात प्रथमं प्रवर्तते ।।८७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy