SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४५३ पीठिका १५५ तत्थ दप्पिया इमेहिं दारेहि अणुगंतव्वा पिंडे उग्गम उप्पादणेसण संजोयणा पमाणे य । इंगाल धूम कारण, अट्ठविहा पिंडणिज्जुत्ती ॥४५६॥ दागा०॥ एतीए गाहाए वक्खाणातीदेसणिमित्तं भण्णति - पिंडस्म परूवणता पच्छित्तं चेव जत्थ जं होति । आहारोवधिसेज्जा, एक्केक्के अट्ठ ठाणाई ॥४५७॥ पिंडस्स परूवणा असेसा जहा “पिंडणिज्जुत्तीए" तहा कायव्वा । पच्छित्तं च जत्य जत्थ प्रवराहे जं तं जहा 'कप्पपेढियाए वक्खमाणं तहा दट्ठव्वं । पाहारो ति एस आहारपिंडो एवं अहिं दारेहिं वक्खाणितो। एवं उवहीए सेज्जाते त एक्केक्के प्रट्ठ उग्गमादिदारा दट्ठव्या । उवहीए - "उग्गम उप्पायण,एसणा य संजोयणा पमाणे य । इंगाल धूम कारण अट्टविहा उवहिणिज्जुत्ती ॥" सेज्जाए - "उग्गम उप्पायण, एसणे य संजोयणा पमाणे य । इंगाल-धूम-कारण अट्ठविहा सेज्जणिज्जुत्ती ॥" एस दप्पिया पडिसेवणा गता ।।४५७।। इदाणिं कप्पिया भण्णति - असिवे ओमोदरिए, रायदुढे भये य गेलण्णे । अद्धाणरोधए वा, कप्पिया तीसु वी जतणा ।।४५८॥ मसिवं उद्दाइयाए अभिद्रुतं दुप्रोमं दुभिक्खं, राया वा पदुट्ठो, बोहिगादिभएण वा गट्ठा, गिलाणस्स वा, प्रद्धाणपडिवण्णगा वा, णगरादिउवरोहे वा ट्ठिता। तीसुवि त्ति आहार-उवहि-सेज्जासु जयणा इति पणगहाणीए-जाव-च उगुरुएण वि गेण्हमाणाणा कप्पिया पडिसेवणा भवतीत्यर्थः ॥४५८।।। चोदगाह - "मूलगुणउत्तरगुणेसु पुव्वं पडिसेहो भणितो ततो पच्छा कारणे पडिसेहस्सेव अणुण्णा भणिता । तो जा सा प्रणुण्णा किमेगतेण सेवणित्रा उत णे ति" ? । आयरियाह . कारणपडिसेवा वि य, सावजा णिच्छए अकरणिज्जा। बहुसो विचारइत्ता, अधारणिज्जेसु अत्थेसु ॥४५॥ कारणं प्रसिवादी तम्मि असिवादिकारणे पत्ते जा “कारणपडिसेवा" सा सावज्जा, "सावज्जा" णाम बंधात्मिका सा णिच्छएण प्रकरणिज्जा, "णिच्छो" णाम परमार्थः, परमत्यो प्रकरणीया सा, अविशब्दात् किमंग पुण प्रकारणपडिसेवा। एवं प्रायरिएणाभिहिए चोदगाह - "जइ सा प्रणुणा पडिसेवा णिच्छएण प्रकरणिज्जा तो तीए अणुण्णं प्रति नरर्थक्यं प्राप्नोति" । १ वह पीठिका गाथा-५३३ से ५४० तक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy