________________
सभाष्य-चूर्णिके निशीथसूत्रे
[प्रायश्चित्तद्वारम्
इदाणि “गच्छाणुकंपया" "सुत्तत्थविसारयायरिए" एते दो वि दारा जुगवं भण्णंति -
गच्छाणुकंपणहा, सुत्तत्थविसारए य आयरिए ।
तणुसाहारणहेळं, समाहिहेउ तु चउरो वि ॥४५३॥
गच्छो सबालवुड्ढो, तम्स मणुकंपणहेलं, सुत्तं च प्रत्थो य "सुत्तत्थे' तंमि सुत्तत्थे "विसारतो" विनिश्चित: 'जानकेत्यर्थः तस्स विसारयायरिस्स गच्छस्स वा तणुसाहारणहेडं, "तणू' सरीरं, "साहारणं" णाम बलावटुंभकरणं, "हे" कारणं, बलावष्टंभकारणायेत्यर्थः ।
गणस्स वा पायरियस्स वा असमाधाने समुत्पन्ने समाधिहउँ, समाधिकारणाय, चउरो वि रातीभोयणभंगा सेव्या इत्यर्थः ।।४५३।। कहं पुण गच्छस्स प्रायरियस्स वा अट्ठाय चउभंगसंभवो भवति ? भण्णति -
संणिहिमादी पढमो, बितिमो अवरण्हसंखडीए उ ।
उस्सरभिक्खहिंडण, भुजंताणेव अत्थमितो ॥४५४॥
सन्निहाणं सन्निही, "स" इत्ययमुपसर्गः ‘णिही" ठावणं, सन्निही, सा य उप्पणे कारणे "तं कारणं साधयिस्सती" ति ठाविज्जति । सा य धृतादिका, तं दिया घेत्तुं दिया य दायव्वं – एस पढमभंगो एवं संभवति । बितिय भंगो प्रवरण्हसंखडीए, जत्य वा संणिवेसे उस्सूरे भिक्खा य पाहिडिज्जइ तत्थ जाव भुजति ताव मत्थतं, एवं बितियभंगो - दिया गहियं रातो भुत्तं ॥४५४।।
ततियचरिमभंगाणं पुण इमो संभवो -
वइगाति भिक्खु भावित, सलिंगेणं तु ततियो भंगो।
चरिमो तु णिसि वलीए, दिय पेसण रत्ति भोयिसु वा ॥४५॥
वतिता गोउलं, "प्रादि" गहणातो अण्णत्थ वा जत्थ अणुदिए प्रादिच्चे वेला भवति, सा वइया जइ भिक्खूहिं अरुणोदए भिक्खग्गहणेण भाविता तो सलिंगेण चेव गेण्हति, इतरहा परलिंगेण वि, पच्छा उदिते आदिच्चे भुजति । एस ततितो भंगो। चउत्थभंगो णिसि राती, बलि असिवादिप्पसमणणिमित्तं कूरो कज्जति, सा बली जत्थ राम्रो कज्जति तत्थ रातो चेव घेत्तुं प्रणहियासा विणस्सणभया वा रातो चेव भुजंति, "णिसि बलीए" वा बला भुजाविज्जति रण्णा । एस चरिमभंगो ।
__ अहवा - एस चरिमभंगो अण्णहा भण्णति – दिया पेसण त्ति प्रागाढकारणे पायरिएण कोति साहू पेसिप्रो, सो दिवसभुक्खितो रातो पच्वागप्रो, ताहे अणहियासस्स जाणि रातीए भुजंति कुलाणि तेसु घेत्तु रातो चेव दिज्जति । "वा" विकल्पे, दिवा भोजिकुलेष्वपि दीयते इत्यर्थः ।।
अहवा रत्तिभोजिसु व ति जत्थ जणवतो राम्रो भुजति, जहा उत्तरावहे, तत्थ साहवो कारणद्विता चरिमभंगं सफलं, करेंति । गया रातीभोयणस्स कप्पिया पडिसेवणा, गया राइभोयण पडिसेवणा ॥४१२-४५५॥ गता य मूलगुण-पडिसेवणा इति ॥४४५- ४५५॥
इदाणिं उत्तरगुणपडिसेवणा भण्णति -
ते उत्तरगुणा पिंडविसोहादमो प्रणेगविहा। तत्थ पिंडे ताव दप्पियं कप्पियं च पडिसेवणं भण्णति । १ज्ञातेत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org