SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १४२ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - णिसिरणे त्ति दारं अहवा- पाहार णिहारोऽभिहियते । उभयस्स य णिसिरणे दोस त्ति "उभयं णाम काइयं सण्णा. णिसिरणं वोसिरणं तत्य प्राय-संजमदोसा भवति । ___ अहवोभयं भत्तपाणं - अहवा - भत्तपाणगं च एक्कं काइये, सण्णा य एक्क, एवं उभयं । णिसिरणे ति गयं ॥४१७॥ "उभयविरुद्धं गहणे" त्ति दारं भण्णति - संजमदेहविरुद्ध,ण याणती ठवित संणिधी दोसा । दियरातो य अडते, सुत्तत्थाणं तु परिहाणी ॥४१८॥ संजमो सत्तरसप्पगारो, तस्स विराहगं दव्यं प्रकल्पिकमित्यर्थः । देहं सरीरं, तस्स वा मकारगं ण याणति, अंधकारे इति वाक्यशेषम् । उभयविरुद्ध ति गतं । संचयदोसे त्ति दारं भण्णति - ठविए संणिहि दोसो, रातो अडिऊण एयद्दोसपरिहरणत्थं दिवा भोक्ष्यामीति स्थापयति, भुक्त्वावशिष्टं वा तत्थ · संणिहिदोसा भवंति । "संनिहिदोसा" लेवाडय परिवासपरिग्गहो य, पिपीलिकादीण य मरणं, ज्झरणे तक्कंतपरंपर उवघामो, पलुट्टे छक्कामोवघातो, अहिमातिणा वा जिंघिते प्रातोवघातो, एवमादी। सण्णिहिदोसे त्ति गयं। अचिंतये त्ति दारं भण्णति-दियरातो य पच्छद्धं । दिया रामो य भत्तपाणिमित्तं अडमाणस्स सूत्रार्थयोः परिहाणी, प्रमुणणत्वात् । गया रातीभोयणस्स दप्पिया पडिसेवणा ॥४१८॥ इदाणिं कप्पिया भण्णति - अणभोगे गेलण्णे, अद्धाणे दुल्लभुत्तिमट्ठोमे । गच्छाणुकंपयाए, सुत्तत्थविसारदायरिए ॥४१६।। द्वा. गा. अणाभोगेण वा रातीभुत्तं जेज्जा। गेलण्णकारणेण वा। प्रद्धाणपडिवण्णा वा । दुल्लभदबद्वता वा । उत्तिमट्ठपडिवण्णो रातीभत्तं भुजेज्जा । मोमकाले वा, गच्छणुकंपयाए वा रातीभत्ताणुणा । सुत्तत्य विसारतो वा रातीभत्ताणुण्णा । एस संखेवत्थो ॥४१६॥ इदाणि एक्केक्कस्स दारस्स विस्तरेण व्याख्या क्रियते । तत्य पढमं अणाभोगे ति दारं लेवाडमणाभोगा, ण धोत परिवासिमासए व कयं । धरति त्ति व उदितो त्ति व गहणादियणं व उभयं वा ॥४२०॥ पत्तगबंधादीसु लेवाडयं प्रणाभोगा ण घोतं हवेज्जा । एवं से रातीभोयणस्सतीचारो होज्ज। अहवा - पढमभंगेण हरीतक्यादि परिवासितं अणाभोगा पासए कतं होज्ज, असत्यनेनेति "प्रासयं" मुखमित्यर्थः, “कयं” मुखे प्रक्षिप्तमित्यर्थः । धरइ ति आदित्य, एस दुतियभंगो गहितो। उदितो ति व प्रादित्य, एस ततियभंगो गहितो। गहणादिप्रणं व त्ति धरति त्ति व गहणं करेति, दुतियभंगो, उदिउत्ति म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy