SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४११ - ४१७ ] पीठिका गेहेज्जा, सरीरस्स वा प्रकारगं गेव्हेज्जा । "संचयदोस" त्ति सव्वंमि वा भुत्तवसिट्टे वा परिवसमाणे जे हिए दोसा ते भवंति, सुत्तत्थागं ग्रविता य ॥ ४१३ ॥ हत्तिस्य व्याख्या रयमाइ मच्छि विच्छय, पिवीलिगा रस य पुष्फ बीयादी । विसगर कंट गमादी, गरहितविगती य ण वि देहे ॥ ४१४ || रातो अंधकारे इमे दोसे ण याणति, सच्चित्तरयसा गुंडियं गेण्हति, "यादि" सद्दाम्रो ससद्धिमट्टियादिहत्थे वा गेव्हेज्जा, मच्छियाहि वा मिस्सं गेण्हेज्जा, विच्छिरण वा वतिमिस्सं गेहति, मक्कोडियादिह वा वतिमिस्सं गेहति, रसएहि वा संसतं, पुप्फेहि वा बलिमादि सच्चित्तं गेव्हेज्जा, बीएहिं सालिमादीहि परिघा सियं गेहेज्जा । विसगरेहिं वा जुत्तं गेण्हेज्जा, गाणं उवविसदव्वाणं णिगरो अकालपायगो "गरी" भण्णति, कंटगं वाण पस्सति, "आदि" सद्दाश्रो अट्ठियसक्करा ण परसति, गरहिय विगतीश्रो मज्जमंसादिप्राय अणुकंपपडिणीयणाभोगेण दिज्जमाणा ण देहति ण पश्यतीत्यर्थः । गहणे त्ति दारं गतं ॥ ४१४॥ इदाणि गवेसण त्ति अस्य व्याख्या - साणादीभक्खणता, मक्कोडग कंट विद्धसंकाए । उवग-विसमे पडगं, विगलिंदिय आघातो वा ||४१५ ।। रातो गाणो साणादिगा भक्खिज्जति, "आदि" सद्दातो विरुयसियालाति-दीवियादीहिं, मक्कोडेण वा डक्को कंटगेण वा विद्धो सप्पं संकति, संक्राविसं से उल्लसति । ग्रहवा ग्राघातो इमो ग्रहवा दीहादिणा डक्को मक्कोड-कंटए संकति, किरियं ण करेति । आयविराहृणा से भवति । उगो खड्डा कुमारो वा, तत्थ पातो विराहिज्जति । विसमं निष्णोष्णतं तत्थ पडति, अंधकारे वा विगलिदिए वा घाए ति । सागादिमु प्रायघातो प्रभिहिय एव ॥ ४१५ ॥ गोणादी व अभिहणे, उग्गमदोमा य रत्ति ण विमोधे । दवादी य ण जाणं, एमादि गवसणा दोसा || ४१६ || १४१ गोणी अंधकारे अदिममाणो ग्रभिहणेज्ज | "आदि" मद्दानो महिमादि । राम्रो य अंधकारे उगामदोमा मोति । अंधकारे यदवंग जागति, कि ग्राह्यं श्रग्राह्य भक्ष्यं श्रभक्ष्यं पेयं पेयं, चेवं वंदणगादिखेनं याति । गोणाइयाणं वा गिरगम-पवेमं याणति । कालतो देसकाल ण याजति । भावग्रो चियतात्रियत्तं ण यागति एवमादिया राम्रो गवेसणदोमा भवति । गवेसणे ति दारं गतं ॥ ४१६|| , इदाणि भोगणे ति दारं - कंटडि मच्छि विच्छुग, विमगर कंदादिए ये भुजंतो । तममि उ ण वि जाणे, उभयस्मय णिसिरणे दोसा ||४१७ || Jain Education International रातो कारे कंटकवलेण सह भुजनि, तेरा गले विज्जति, अड्डगो वा लग्गति, एवं श्रद्धि, मच्छिगाए वग्गुलीवाही भवति ; विच्छ्रिगेण श्रायविराहणा मंजमविराहणा य; कंद-पत्त- पुप्फ-वीयाणि वा मंत्रकारे प्रयाणंतो भुंजति । भुंजणे ति दारं गतं विसगरादिसु श्रयविराहणा । । For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy