SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ प्रायश्चित्तद्वारम् - हवा "उभयं वेज्जो विज्जणियल्लगा य, वेज्जस्स गिलाणकिरियं तस्स सेवं करेजा, वेज्जयिल्लाण वा सेवं करेज्जा, ताणि तं वेज्जं किरियं कारयिष्यतीत्यर्थः । विज्ज त्ति गतं ॥ ४१० ॥ ૪૦ इदाणिं दुट्ठेति दारं । श्रस्य व्याख्या परिसं व रायदुट्ठे संयं च उवचरति तं तु रायाणं । णो वा जो पट्ठो सलद्धि णीए व तं एवं ॥ ४११ ॥ दुद्वं णाम राया पट्ठो होज्जा, तंमि पट्टे जा तस्स परिसा सा उवचरियव्वा, प्रोलग्गा फायव्वा इति वृत्तं भवति । जो वा तं रायाणं एगपुरिसो उवसामेहि ति सो वा सेवियन्त्रो, उवसामणलद्धिसंपण्णो वा साहू स तमेव रायाणं उवचरति, "तं" तु प्रद्विष्टराजानमित्यर्थः । अण्णो जो रायवतिरित्तो भड-भोइ आदि जइ पट्टो तं पि सलद्धिश्रो जो साहू मो पट्ठवं णीए वासे सेवेज्ज । एवं पदुटुणिमित्तं हित्थेसु वि ममत्तं कुजा । पट्ठेत्ति गतं । गम्रो भावपरिग्गहो । गता परिग्गहस्स कप्पिया पडिसेवणा ॥ ४११ ॥ परिग्गहो ॥३७७-४११॥ गतो दाणि रातीभोयणस्स दप्पिया पडिसेवणा भण्णति राईभत्ते चउव्हेि, चउरो मामा भवंतणुग्धाया । प्राणादिणो य दोसा, आवजण संत्रणा जाव ||४१२|| चवित्ति, रातीभत्ते चउविहे पण्णत्ते तं जहा । दिया हियं दिया भुक्तं, पढमभंगो दिया गहियं राम्रो भुत्तं, एस बितियभंगो | राम्रो गहियं दिया भुक्तं - ३, राम्रो गहियं राम्रो भुत्तं -81 एवं - चउब्विहं राईभोयणं । एतेसु चउसु वि भंगेसु चउरो मासा भवंतणुग्वाता चउगुरुगा इत्यर्थः । एत्थ दोहिं वि कालतवेहि लहुगा पढमभंगे, सेसेसु तीसु कालतवोभएस गुड़गा । किचान्यत् - राम्रो गहभोयणे तित्थयराणं प्राणादिक्कमो भवति, आणाभंगे य चउगुरु पच्छित्तं, "आदि" ग्रहणातो अणवत्थमिच्छते जणयति. पच्छितं च से चउलहुयं । प्रवज्जण त्ति रातो गहभोयणे अचवखुविसएण पाणातिवायं प्रवज्जति जाव-परिग्गद्दं पि श्रावज्जति । संकणा जावत्ति राम्रोग्गहभोयणं करेमाणो श्रसंजयेण पाणातिवातादिसु संकिज्जति, जह मण्णे एस पुरा धम्मदेसणातिसु राम्रो भुजामित्ति भणिऊण राम्रो भुंजति, एवं णूगं पाणातिवातमविकरेति, जाव परिम्गहं पि गेण्ड्इ " ||४१२ ॥ राईभोयणे आय-संजम-विराहणा- दोसदरिसणत्थं भण्णइ - - १ २ 3 ४ गहण गवेसण भोयण, गिसिरण सव्वत्थ उभगदोसा उ । ६ ७ उभयविरुद्धग्गहणं, संचयदोसा अचिंता य || ४१३|| दा. गा. हत्ति गण, गवेषण त्ति गवेसणेसणा, भोयणे त्ति घासेसणा, गिसिर त्ति पारिट्ठावणिया, सव्वत्थ त्ति सव्वेसु तेसु गहणादिसु दारेसु उभयदोसा भवंति " उभयदोसा" नाम प्राय-संजम विराहणा दोसा 'तु' सद्दो अवधारणे । राम्रोभयविरुद्धं वा करेज्ज “उभयं" णाम दवं सरीरं च, दव्वे ताव खीरे अंबिलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy