SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४०५-४१०] पीठिका १३९ चोदगाह - "प्रगीतो प्रगीयत्थत्तणातो पासत्यगादिसु ममत्तं करेग्जा, गीतो पुण जाणमाणो कहं कुज्जा " ? आचार्याह - जो पुण तहाणाओ, णिवत्तते तस्स कीरति ममत्तं । संविग्गपक्खिो वा, कज्जंमि वा जातु पडितप्पे ॥४०८॥ जो इति पासत्यो । पुण सद्दो अवधारणे तट्टाणं पासत्थट्ठाणं, तो जो पासत्थो णियत्तति, तमो णियत्तमाणस्स कीरइ ममत्तं, न दोषेत्यर्थः । प्रणुज्जमंतो वि संविग्गपक्खितो जो तस्स वा कीरिज्ज ममत्तं । कजं णाणादिगं, तं गेहंतस्स जो पडितप्पति पासत्थो तस्स वा ममत्तं कज्जति । कुलगणादिगं वा कज्जं तं जो साहयिस्सति, पासत्यो तस्स वा ममत्तं कज्जति । एवं गीयत्यो पासत्यादिसु ममत्तं कुज्जा । सेहे त्ति गतं ।।४०८॥ इदाणि गिलाणमादि त्ति दारं । अस्य व्याख्या - पासत्यादिममत्तं अतरंतो भेसतद्वता कुज्जा । अतरंताण करिस्सति माणसिविज्जहता वितरो ॥४०६।। प्रतरंतो गिलाणो, सो पासत्यादिसु ममत्तं कुज्जा। किं कारणं ? उच्यते, भेसयट्ठता "भेसह" प्रोसह, तं दाहि त्ति मे तेण कुज्जा, प्रतरंताण वा एस करिस्सति ति तेण से ममत्तं कुज्जा। अतरंतपडियरगा वा जे ताण वा प्रसंथरंताण वट्टिस्सति तेण वा ममत्तं कुज्जा, ममं वा गिलाणीभूयस्स वट्टिस्सति तेण वा कज्जा । माणसिविज्जता वा ममत्तं कृज्जा। "माणसिविज्जा" णाम मणसा चितिऊण जं जावं करेति तं लभति । तमेस दाहिति त्ति ममत्तं कुज्जा । "आदि" सद्दामो इतरो वि कुज्जा, "इतरो" णाम अगिलाणो, सो वि एवं कुज्जा । गिलाणे त्ति गतं ॥४०६॥ इदाथि पडिक्कमे त्ति दारं अस्य व्याख्या - पगतीए संमतो साधुजोणिो तं सि अम्ह आसण्णो । सद्धावणण्णं मे वितरे विज्जहा तूभयं सेवे ॥४१०॥ कोइ पासत्यो पासत्थत्तणामो पडिक्कमिउकामो, सो एवं सद्धाविज्जति, पगती सभावो, सभावतो तुमं मम प्रियेत्यर्थः, पगतीओ वा वणिय-लोह-कुभकारादो तेसिं जो सम्मो तस्स ममत्तं कीरति । साहुजोणीयो णाम साधुपाक्षिकः प्रात्मनिंदक: उद्यत प्रशंसाकारी, सो भण्णति-"तुम सदाकालमेव साहुजोणियो इदाथि उज्जम, अण्णं व सो भण्णति-"तुम अम्ह सज्जतियो कुलिच्चो" य तेण ते सुठु भणामो "इतरो" पासत्थो, सो एवं अण्णवयहिं संबुज्झति, संबुद्धो अन्मुढेहि ति । पडिक्कमे त्ति गतं । इदाणि विज्ज त्ति अस्य व्याख्या-विज्जट्ठा उभयं सेवि त्ति,"उभयं" णाम पासत्थ-गिहत्था, ते विज्जमतजोगादि णिमित्तं सेवेत्यर्थः । केती पुण एवं पढंति - "विज्जट्ठा उभयं सेवे" ति वेज्जो गिहत्थो पासत्थो वा हवेज्ज, तं मोलग्गेज्जा, सुहं एसो गिलाणे उप्पण्ण गिलाणकिरियं करिस्यतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy