SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ १३८ समाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - प्रद्धाणे ति अस्य व्याख्या - प्रद्धाणं पच्छद्धं । “प्रद्धाणं" पहपडिवत्ती, तं पडिवन्ना अंतरा य वापं पडेज्जा ततो कालविवच्चासो यि हवेज्जा। वाघातो त्ति "वाघातो" णाम विग्धं, तं वसहिभत्तादियाण होज्जा, अतो तंमि उप्पणे वासासु वि गच्छेज्जा । ग्रहवा - उडुबद्धियखेत्तानो वासावासखेत्तं गच्छंता अंतरा वाघातेण द्विता वासिउमारतो, वाघातोवर मे अप्पयाया, एवं कालविवच्चासं करेज्जा । दूरे वा तं वासकप्पजोग्गं खित्तं बाघाततो वा प्रवाधातो वा गच्छंताणं वासं पडिउमारद्धं, एवं वा वि विवच्चासं कुज्जा । दूरे वा तं वासकप्पखेत्तं अंतरा य बहू प्रवाया प्रतो ण गता, तत्थेव उडुवासिए खेते वासकप्पं करेंत्ति, एवं वा मतिरित्तं वसंति । अद्धाणे त्ति गयं ।।४०४॥ दुल्लभे त्ति अस्य व्याख्या - धुवलंभो वा दव्वे, कइवय दिवसेहिं वसति अतिरित्तं । उडुअतिरेको वासो, वासविहारे विवच्चासो ॥४०॥ दुल्लभदव्वट्ठता अतिरित्तं पि कालं वसेज्जा। कहं ? उच्यते, पुण्णे मासकप्पे वासकप्पे दुल्लमदव्वस्स धुवो अवस्सं लाभो भविस्सति तेण कति वि थोवदिवसे अतिरिक्तं पि वसेज्जा। उडुबद्धकाले अतिरेगो वासो एवं संभवति । दुल्ल भदव्व द्रुता वा वासासु विहरति । एवं कालविवच्चासं करेति । दुल्लभे ति गतं ।।४०५॥ इदाणि उत्तिमढे त्ति अस्य व्याख्या - सप्पडियरो परिण्णी, वास तदट्ठा व गम्मते वासे । संथरमसंथरं वा, ओमे वि भवे विवच्चासो ॥४०६॥ परिणी अणसणोवदिट्ठो, तस्स जे वेयावच्चकारिणो ते पडियरगा, परिणी सह पडियरएहि अतिरित्तं पि कालं वसेज्जा। तदट्ट ति परिणी पडियरणट्ठा वा गंमते वासासु वि । एस विवच्चासो । परिण्णि त्ति गतं । इदाणि प्रोमे इति अस्य व्याख्या - "संथर" पच्छद्ध । जत्थ संथरं तत्थ मासकप्पो अतिरित्तो वि कज्जति, जरथासंथरं तत्थ ण गंमति । जत्थ पुण वासकप्पट्ठिताण प्रोमं हवेज्जा ततो वासासु वि गंमति । एस विवच्चासो । अहवा वासकप्पट्टिताण णज्जति जहा कत्तियमग्गसिराइसु मासेसु असंथरं भविस्सति, मग्गा य दुप्पगंमा भविस्संति, अतो वासासु चेव संथरे वि विवच्चासो कज्जति, असंथरे पुण का वितक्का । अोमे त्ति गतं । गमो कालो ॥४०६॥ इदाणि भावाववातो भण्णति । तत्थ सेह त्ति दारं । अस्य व्याख्या सिज्जादिएसु उभयं, करेज्ज सेहोवर्धिमि व ममत्तं । अविकोविअत्तणेण, तु इयरगिहत्थेसु वि ममत्तं ॥४०७॥ "सेहो" प्रगीयत्यो अभिणवदिक्खिनो वा, सो से ज्जाते उभयं करेज्जा, “उभयं" णाम रागदोसा, "आदि" सद्द तो उवासकुलगामणगरदेसरज्जादयो घेप्पंति । उवहिमि वा वासकप्पाइए ममत्तं कुज्जा । अविकोवियत्तणाप्रो चेव इतरगिहत्येसु वि ममत्तं कुज्जा । तू सट्टो विकप्पदरिसणे गीयत्थो वि कुज्जा । "इतरे" पासत्थादयो ।॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy