SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३६७-४०४] पीठिका १३७ इदाणिं मजाय त्ति अस्य व्याख्या - सागारिअदिण्णेसु व, उवासादिसु णिवारए सेहे । ठवणाकुलेसु ठविएसु, वारए अलसणिद्धम्मे ॥४०१॥ सागारियो सेज्जातरो, तेण जे उवासा ण दिण्णा, तेसु उवासेसु सेहे प्रमज्जादिल्ले पायरमाणे णियारेज्जा। "मादि" सद्दामो उवस्सो घेप्पति । मज्जाये त्ति गतं । इदाणि ठवणे त्ति अस्य व्याख्या - "टवणा" पच्छद्धं । ठवणकुला अतिशयकुला भणंति, यध्वाचार्यादीनां भक्तमानीयते, तेसु विएसु अलसणिद्धम्मे पविसंते शिवारेतेत्यर्थः । ठवणे त्ति गतं ।।४०१॥ गाम-णगर-देस-रज्जाणं अंववातो भण्णति । उड्डाहे त्ति अस्य व्याख्या - उड्डाहं व कुसीला, करेंति जहियं ततो णिवारेति । अत्यंतेसु वि तहियं, पवयणहीला य उच्छेदो ॥४०२॥ जहियं ति गाम-णगर-देस-रज्जे कुसीला पासत्था प्रकिरियपडिसेवणा उड्डाहं करेज्जा। ततो ति गाम-णगरादियायो णिवारेयवाणि, "वारणा" इह गामे अकिरियपडिसेवणा ण कायव्वा। अच्छतेसु वा तेसु पासत्थेसु, तहियं गामे पवयणं संघो, तस्स हीला जिंदा भवति, भक्तपाणवसहि सेहादियाण वा वि उच्छेदो तेसु अच्छतेसु, तम्हा ते तामो पारंचिए वि करेज्जा । उड्डाहे त्ति गयं ।।४०२॥ चोदगाह- "गणु वारेंतस्स गामादिसु ममत्तं भवति" ? आचार्याह - ण भवति, कहं ? उच्यते - जो तु श्रमजाइल्ले, णिवारए तत्थ किं ममत्तं तु । होज सिया ममकारो, जति तं ठाणं सयं सेवे ॥४०३॥ य इत्यनुद्दिष्टस्य ग्रहणं, तु सद्दो णिद्देसे, "मज्जाया" सीमा ववत्था, ण मज्जाया अमज्जाया, तीए जो वट्टति सो प्रमज्जादिल्लो, तं जो तापो प्रमज्जातामो "णिवारते तत्य किं ममत्तं तु" तत्थ किमि ति प्रमज्जायपवत्तीणिवारणे, "किमि" ति क्षेपे, “ममत्त" ममीकारो, "तु" सद्दो प्रममत्तावधारणे "होज्ज" भवेज्ज, सिया आसंकाए अवधारणे वा ममीकारः, यदीत्यभ्युपगमे, तमिति अमज्जायट्ठाणं संबज्झति, स्वयं इति प्रात्मना प्रत्यासेवतीत्यर्थः । खेत्ताववातो गतो ॥४०३॥ इदाणि कालाववातो भण्णति । अणाभोगे त्ति अस्य व्याख्या - अणभोगा अतिरित्तं, वसेज्ज अतरंतो तप्पडियरा वा । श्रद्धाणंमि वि वरिसे, वाघाए दूरमग्गे वा ॥४०४॥ प्रणाभोगो प्रत्यंतविस्मृतिः, किं उडुमासकप्पो वासाकप्पो वा, पुष्णो ण पुण्णो वा, एवं मणुवप्रोगामो अतिरित्तं पि वसिज्जा । अणाभोगे त्ति गयं । गेलण्णे त्ति अस्य व्याख्या - प्रतरतो तप्पडियरा वा "अतरंतो" गिलाणो सो विहरिउमसमत्थो, उउबद्धं वासियं वा अरित्तं वसेज्जा । गिलाणपडियरगा वा ग्लानप्रतिबद्धत्वात अतिरित्तं वसेज्जा। गिलाणे त्ति गतं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy