SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणि के निशी सूत्रे [प्रायश्चित्तद्वारम् - पेलेजा, अह उग्गम उपायणेसणादोसेहि जुत्तं दुल्लभं दव्वं गेहंतीत्यर्थः । दुल्लभदवडता वा पोरालहिरणे गेण्हेजा, ताणि पोरालहिरणाणि घेत्तण दुल्लभदव्वं किणिजा । काया व ति दुल्लभदव्वट्ठया वा सञ्चित्त काया गेण्हेजा, कहं ? पवालादिणा सचित्तपुढविक्काए ण तं दुल्लभदवं विणिजा । दुल्लभदव्वं ति गतं ॥३६७॥ इदाणिं अत्थजाए ति दारं भण्णति - एमेव अट्ठजातं, दाहिंतो वारणा ममत्तं वा । पडिकुट्टव्य तदट्ठा, काया पुण जातरूवादी ॥३६८|| एवावहारणे, जहा दुल्लभदव्वे एवं ग्रट्ठजाए वि दट्टव्वं । “जात" शब्दो भेदवाचक. अर्थभेदेत्यर्थः । एते से जातराति अजायं दाहितीति तेण तेसि काग-गोण-साणे अवरझते णिवारेजा, कप्पटगं वा रवखेजा, ममत्तं वा करेजा, चकारो समुच्चये, पडिकुटुं वा सेहं पवावेज । तदट्ठाय दवट्ठायेति वुत्तं भवति, सो पटिकट सेहो पनावितो दबजायं उपादयिष्यतीत्यर्थः । अट्ठजायंपि उप्पादेंतो एसणं पि पेल्लेजा, अहाभद्दगकुलेमु वा प्रणेसणीयं पि भिक्खं गिहिजा, मा हु रुट्ठो ण दाहिति अट्टजाय, अटुजाणिमित्तण वा काए गण्डेजा, कह? उच्यते, धातुपासाणमडियादि गहेऊण जातरूवं सुवणं, तं उत्पाए जा । पूण सहो विसेसणे दव्वो, "आदि'' सद्दातो रुप्प-तंब-सीसग-सउगादी धाउवायप्पोगा उप्पायतीत्यर्थः । ग्रहवा “जायरूवं"-जं च प्रवालगवत् जातं तं जातरूवं भण्णति । दव्वपरिग्गहाववातो गतो ॥३६८।। इणि नेत्तोववातो भणति - वुत्तं दव्यावातं, अधुणा खेत्ताववाततो वोच्छ । सेहे' गिलाणमादी, मज्झाता ठावणुड्डाहे ॥३६६॥ (नास्ति चूर्णिः) सेहेति अस्य व्याख्या - श्रीवासादिसु सेहो, ममत्त पडिसेहणं व कुजाहि । एमेव गिलाणे वी, णेह ममं तत्थ पउणिस्मं ॥४००॥ उवासो अादि जेसि ताणि उवासादीणि, ताणि संथार-उवस्सय-कुल गाम-गगर-देस-रजं च पदेसु सेहो प्रयाणमाणो ममत्तं वा करेजा। अहवा भणेजा - मम एत्थ देसे मा कोति अल्लियो, एस पडिमेहो। सेहे ति गयं । इदाणि गिलाणे त्ति । "एवमेव'' पच्छद्धं-- एवं अवधारणे, जहा सेहो उवासादिमु ममत्तं करेजा एवं गिलाणो वि उवासादिसु ममत्तं करेजा। ग्रहवा स गिलाणो एवं भणेज्जा - लेह मम तं गाम णगरं देस रज्ज, तत्थाह णीग्रो पउणिस्सामीत्यर्थः । "पादि" सहातो अगिलाणा व सणायगो वग्गपत्तो मणेजा- 'जेह सग्गिज्जामि" त्ति । गिलाणे ति गत । ००। १ गा. ३६१। राणा व सणायगावगपत्ता भणजा-''वह मम त गाम तत्थहणीव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy