SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ भाध्यगाथा ३६०-३०० पीठिका ३३५ प्रतरतो गिलाणो, पडियरगा गिलाणवावारवाहगा, वगारो समुच्चये, पडिकुट्ठा णिवारिता अपवावणिग्य ति वुतं भवति–तप्र्षेति ति वावारवहणत्थे वट्टिसंतीत्यर्थः, गिलाणस्स वा पडिचरगाण वा वेयान्न करिष्यतीत्यत: प्रव्राजयति । अहवा - वेज्जस्स करिष्यंती ति ततो वा प्रव्राजयति । तेसि गिलाणपडियरगविज्जाणट्ठाय प्रणेसणं पि करेजा। गिलाणमंगीकृत्य वेज्जता य हिरणं पि गेण्हेज्बा। मोरालस्याववादः, विसे कणगं ति विषग्रस्तस्य सुवर्ण कनकं तं घेत्तु पसिऊण विसणिग्घायणट्ठा तस्स पाणं दिज्जति, प्रतो गिलाणट्ठा मोरालियग्रहणं भवेज्ज ॥३६४॥ गिलाणट्ठा “छक्कायपरिग्गहे" त्ति अस्यापवाद - कायाण वि उवोगो, गिलाणकज्जे व वेज्जकज्जे वा। एमेव य अद्धार्ण सेज्जातरमत्तदाइसु वा ॥३६॥ काया पुढवादी छ तेसि पि उवयोगो उवभोगो भवेज्ज, गिलाणकज्जे व गिलाणस्सेव अप्पगोवभोगा य लवणादि, वेनस्स वा उपभोगाय, तदपि ग्लाननिमित्तं । एवं गिलाणकारणेण कागादो सम्वे प्रववतिता। गिलाणे ति गतं । इदाणि "प्रद्धाणे" ति अस्य व्याख्या-"एमेव य" पच्छद्धं "एव" मवधारणे, जहा गिलाणट्ठा कागादिया दाग वुत्ता तहेव प्रद्धाणेवीत्यर्थः। श्रद्धाणपडिवण्णाण जो सेज्जातरो जो वा दाणाइसड्डो भत्तं देति । "व" कारो समुच्चये, एतेसि किंचि वि सागारियं प्रायवे होज्जे, तत्थ काग-गोण-साणा अहिवडता णिवारेज्जा, पीति से उप्पज्जउ सुठुतरं पडितप्पिसंतीति काउं कप्पटगं पि रक्खेज्जा ममत्तं वा करेजा ॥३६॥ ओरालिए-हिरण्णे-सेहाति-पडिकुट्ठा-एसण-छक्काया" एग गाहाए वक्खाणेति - दुक्खं कप्पो वोढुं, तेण हिरणं कताकतं गेण्हे । पडिकुट्ठा वि य तप्पे, एसण काया असंथरणे ॥३६६॥ __ दोहद्धाणपडिवणेहिं दुक्खं अद्धाणकप्पो वुमति, तेण कारणेण, हिरणं द्रविणं, कताकतं घडियरूवं अघडियरुवं वा श्रद्धाणे घेप्पति । प्रद्धाणपडिवण्याण चेव पडिकुट्ठसेहा भत्तपाणविस्सामणोवकरणवहणादीहिं तप्पिस्संती ति क.उं दिवखेज्जा । श्रद्धाणे वा असंथरता एसणं पि पेल्लेज्जा-अणेसणीयं गेण्हतीत्यर्थः । श्रद्धाणे वा असंथरणे कायाण वि उवयोगं करेज्जा प्रलंबादेरित्यर्थः । अद्धाणे त्ति गयं ॥३॥६॥ इदाणिं "दुल्लभे" त्ति दारं - दुल्लभदव्वं दाहिति, तेण णिवारे ममत्तमादि वा । पडिकुडेसणघातं, ओराल को व काया वा ॥३६७॥ दुक्खं लभति जं तं दुल्लभं, तं च सयपाक-सहस्सपागादियं दव्वं तं दाहिति त्ति तेण कारणेण काग सुणगादो णिवारेति ममत्तं वा करेति, “प्रादि" सद्दाती कप्पट्ठगादि रक्खति । पडिकुट्टे वा सेहे पव्वावेति, ते तं दुल्लभं दव्वं लंभिउं समत्था भवंति । __ अहवा- कोपि गिही तेरासियपुत्तेण लन्झमाणो भगाति-जइ मम पुत्तं तेरासियं पव्वासेसि तो जं इमं दुल्लभं दव्वं तुम अण्णेससि एयं चेव पयच्छामि । एवं दुल्लभदव्वट्ठताए पडिकुट्टे पव्वावेजा । एसणं पि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy