SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - तेसु पासत्यादिसु एवं ममत्तं करेति । सेसं कंठं ॥३८९॥ इमा भाष्यकतरिका प्रायश्चित्त गाहा - उवधिममत्ते लहुगा, तेणभया णिक्खवंति ते चेव । अोसण्णगिही लहुगा, सच्छंदित्थीसु चउगुरूगा ॥३६॥ ते चेव त्ति चउलहुगा, प्रोसण्ण गिहीण य ममत्ते चउलहुगा चेव, सेसं गतार्थ । गतो भावपरिग्गहो । गता परिग्गहस्स दप्पिया पडिसेवणा ॥३६०॥ इदाणिं कप्पिया भण्णति - अणभोगे गेलणे अद्धाणे दुन्लभऽट्ठजाते य । सेहे गिलाणमादी मज्जाया ठावणुड्डाहो ॥३६१॥ अणभोगे गेलणे अद्धाणे दुन्लभुत्तिमट्ठोमे। सेहे गिलाणमादी पडिक्कमे विज-दुडे य ॥३६२॥ एथारो दोणि दारगाहाम्रो । एत्थ पदमदारगाहा-पुन्वद्धेग दव्वदाराववातो गहितो, पच्छीण खेत्ताबवाप्रो गहिरो । बितियदा रगाहा-पुब्वद्धेण कालाववातो गहितो, पच्छद्धेण भावाववातो गहिती ॥३६१.३९२॥ "अणाभोगे" त्ति अस्य व्याख्या - सव्वपदाणाभोगा, गेलण्णोसधपदावणे वारे । काकादि अहिपडते, दव्य ममत्तं च बालादी ॥३६३।। सव्वे पदा सध्यपदा, के ते सञ्चपदा?"कागादि माण-गोणा छक्कायपरिगहावसाणा, एते सव्वपदा। एने जहा पडिसिद्धा तहा अणाभोगेश कुर्यादित्यर्थः । प्रणाभोगे ति गतं । 'गिलाणे" त्ति अस्य व्याख्या - गेलण्णोसह गिलाणस्स प्रोसहाणि उण्हे कताणि, तत्थ कागे अहिपडते णिवारेति । "आदि" सद्दातो साण-गोणा णिवारेति । एवं गिलाणकारणेण णिवारेंतो सुद्धो। गि कारणेग वा कप्पट्टगरक्खणं ममत्तं वा कुजा, जो भण्णति---दव्बममत्तं च बालादि ति “दवमि" ति दवदारज्ञापनार्थ, दव्वं वा लभिस्सामि ति ममत्तरक्खणं करेति, "ममत्तं" अण्णतरदव्वणिमित्तं बाले वा सुही मायापियरो से गिलाणस्स पडितप्पंति, "बाले' त्ति बालस्स रक्खणं कुज्जा गिलाणपडितप्पणत्थं, 'आदि" सद्दातो अबाले वि ताव रक्खणं कुब्जा गिलाणटायमिति गेलण्णट्ठा वा ॥३६३।। अडयालसेहा पडिकुट्ठा पव्वावेज्जा, जतो भण्णति - अतरंत परियराण व, पडिकुट्ठा अधव विज्जस्स । तेसट्ठायमणेसिं, विज्ज-हिरण्णं विसे कणगं ॥३६४॥ १ गा. ३८०-८१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy