SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३४-३८६ ] इदाणी खेत्तपरिग्गहो भण्णति गासे संथारो, उवस्मय - कुल-गाम-नगर- देस- रज्जे य । चत्तारि छच्च लहु, गुरु छेदो मूलं तह दुगं च ॥३८६॥ पीठिका श्रोगास पडिस्सगस्से गदेसो, तम्भि पवातादि के रमणीये ममत्तं करेति । संथारगो संथारभूमी, ती ममत्तं करें । उवस्सो वसही तीए वा ममत्तं करेति । एवं कुले कुलं कुटुंबं, गाम-णगरा पसिद्धा, देसो पुण जहा कच्छदेसो सिंधुदेसो सुरट्ठादि, राणयभोती रज्जं भण्णति । सा पुण भोती एगविसश्रो विसो वा होज । एतेसोगास दिसु च्छित्तं जहासंखेण " चत्तारि छच्च" पच्छद्धं कठं । खेत्त परिहो गतो ||३८६ ॥ इदाणी कालपरिग्गहो भण्णति - कालादीते काले, कालविवच्चास कालतो अकाले । लहु लहुया गुरुगा, सुद्धपदे सेवती जं चण्णं || ३८७ || कालातीए त्ति कालतो प्रतीतं, उडुबद्ध मासातिरितं वसंतस्स, वासासु य अतिरिक्तं वसंतस्स, काले ति कालपरिहो भवति, णितिय वासदोसो य भवंति कालविवचवासे ति कालस्स विवच्चासो तं करेति, वहं ? भणति, कालश्री अकाले ति 'कालश्री" त्ति ण उडुबद्ध काले विहरति, "अकाले" त्ति वासाकाले विहरइ । ग्रहवा दिवा ण विहरति राम्रो विहरति, एस विपर्यास इदं प्रायश्चित्तं उडुबद्ध अतिरिते मासहुगो, वासातिरित्ति चउलहुगा, कालविवच्चासे चउगुड़गा, एते च्छित्ता सुद्धपदे भवंति "सुद्धपदं" णाम जइवि प्रवराहं ण पत्तो तहा विपच्छितं भवतीत्यर्थः । सेवते जं च णां ति "जं चण्णं" संजम पत्रयगआयविराहणं सेवति, तंणिष्णं व पायच्छित्तं ददृञ्वमिति । कालपरिग्गहो गतो ।। ३८७॥ इदाणिं भावपरिग्गहो भण्णति - भावमि रागदोसा, उपधीमादी ममत्त णिक्खित्ते । पासत्थ ममत्त परिग्गहे य, लहुगा गुरुगा य जे जत्थ ||३८८ || भावमि भावपरिग्गहो रागेण दोसेण य भवति, उवही ओहियो " आदि" सहातो उवग्गहिश्रो घेप्पति, तं दुत्रि वि ममत्तं करेति । शिक्खित्तं णाम गरलिगाबद्धं स्थापयति. चोरभएण शिक्खिवति गोपयतीत्यर्थः । पासत्यादिसु वा ममत्तं करेति, ममीकारमात्र राएण वा परिगेन्हति आत्मपरिग्गहे स्थापयतीत्यर्थः । च सातो ग्रहाच्छंदे इत्थीमु य ममनं परिहं वा करेति । लहुगा गुरुगा जे जत्यत्ति रागादयो संबभूति, ते तत्र दातव्या । पासत्यादिसु ममत्ते उलहुगा, ग्रह रागं करेति तो चउगुरुगा, दोमेण पासत्यादिमु चउलहुगा चेव । उवहिणिविखत्तेमु चउलहुगा, सच्छंदइन्थीसु चउलहु च उगुरुगा ॥ ३८८ ॥ पासत्यादि ग्रहाच्छंद इत्थीसु इमा ममत्त व्याख्या १३३ मम सीम कुलिच गणिचओ व मम भाति भाइणिज्जोत्ति । एमेव ममत्त कारंते, पच्छित्ते मग्गणा होति ॥३८६॥ १ एतेषु श्रवकाशादिषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy