SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ भाष्यगामा ४१८-४२४] पीठिका १४३ पादियणं करेति, ततियभंगो। उभयं वा "उभयं" णाम गहणं प्रादियणं च करेति रातो प्रणाभोगात् । एवं पउमुवि भंगेसु प्रणामोगमो रात्रीभोजनं भवेत्यर्थः । प्रणाभोगे त्ति दारं गतं ॥४२०॥ गेलण्णे त्ति दारं । अस्य व्याख्या - आगाढमणागाढे, गेलण्णादिसु चतुक्कभंगो उ । दुविहंमि वि गेलण्णे, गहणविसोधी इमा तेसु ॥४२१॥ गेलणं दुविहं- आगाढं प्रणागाढं च, "मादि" सद्दातो अगिलाणो वि पढमबितियपरिसहेहि अभिभूतो, एवमादि कज्जेसु चतुक्कभंगो "चउभंगो" णाम दिया गहियं दिया भुत्तं । तु सद्दो अवधारणे । दुविहं मि विभागाढाणागाढगेलण्णे । गहणविसोधी इमा तेसु त्ति जहा आगाढे वा गहणविसोही वक्ष्यामीत्यर्थः ॥४२१॥ तत्थ पढमभंग ताव भणामि वोच्छिण्णमडंचे, दुल्लहे व जयणा तु पढमभंगेणं । मूलाहिअग्गितहादिएसु बितिमो भवे भंगो ॥४२२॥ वोच्छिण्णमडबं णाम जत्थ दुजोयणमंतरे गामघोसादी णत्थि, तत्थ तुरिते कज्जे ण लन्भति, प्रती तत्य छिण्णमडंचे प्रोसहगणो परिवासिज्जति । एव एवमादिसु कज्जेसु जयणा पढमभंगेण कजति । इयाणि बितियभंगो कहिज्जति - कस्सति उक्को उग्रं मूलं तं ण णज्जति कं वेलं उदेज्ज, अतो सूलोवसमणोसहं लद्धपच्चयं दिया गहियं रातो दिज्जति, एवं अहिणा वि डक्के, अग्गिए वा वाहिमि उतिण्णे, तिण्हा तिसा ताए वा रातो प्रणाहियासियाए उदिण्णाए, “प्रादि" सद्दातो प्रणाहियासियछुहाए वा भत्तं दिज्जेज्जा, विस-विसूयग-सज्जक्खता वा घेप्पंति । एवमादिसु बितितो भवे भंगो ॥४२२।। इदाणि ततितो भण्णति - एसेव य विवरीओ ततिय चरिमो तु दोणि वी रत्ति । आगाढमणागाढे पढमो सेसा तु आगाढे ॥४२३॥ एसेव बितिय भंगो विवरीतो ततिय भंग भवति, कहं ? रातो गहियं दिवा भुत्तं, तं च खीरादि दिवसतो ण लब्भति रत्ति लब्भइ, अतो रातो घेत्तुं दिया जाए वेलाए कजं ताए वेलाए दिज्जति, प्रह विणस्सति ताहे कड्डिउं ठविज्जति, एस ततियभंगो । एतेसु चेव मूलादिसु संभवति । चरिमो पच्छिमभंगो, दोणि वि ति गहणभोगा, तु शब्दो रात्री ग्रहणभोगावधारणे, एतेसु चेव सूलादिसु संभवंति । एतेसिं चउण्हं भंगाणं पढमभंगो पागाढगेलण्णे अणागाढगेलण्णे य संभवति, सेसा तिणि भगा णियमा भागाढे भवंतीत्यर्थः । गेलण्णे ति गतं ।।४२३।। इदाणिं अद्धाणे त्ति - पडिसिद्ध समुद्धारो गमणं चउरंग दवियजुत्तेणं । दाणादिवाणिय समाउलेण दियभोगिसत्थेणं ।।४२४॥ पडिसिद्धि ति उद्दद्दरे सुभिक्खे संथरंताण असिवातियाण प्रभावे श्रद्धाणपब्वज्जणं पडिसिद्ध । समुद्धारो ति अणुष्णा, कहं असंथरंताण जोगपरिहाणी भवेज्ज ? असिवाइतकारणेसु वा समुप्पण्णेसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy