SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३५०-३५६ ] पीठिका १२३ मेहुणं जुम्म, तस्स भावो मेहुण्णं, "मिहु' वा रहस्सं, तम्मि उप्पणं मेहुणं, प्रवि सद्दो एवकारार्थे, च सद्दो पायपूरणे, मेहुण्णमवि च त्रिविघेत्यर्थः । तिविह त्ति तिविधभेदं भण्णति, "तिष्णि" ति संख्या तिणि भेदा तिविहं । के ते तिणि भेया? भण्णति-दिव्वं माणुस्सं तेरिच्छं च । एक्केक्कं पुण चउभेदं “दव्वे" पच्छदं । च सद्दो समुच्चये । होति भवति । “मादि" सद्दातो माणमायालोभा घेप्पंति ॥३५२॥ दव्वे त्ति अस्य व्याख्या - रूवे रूवसहगते, दव्वे खेत्ते य जम्मि खेत्तंमि । दुविधं छिण्णमछिण्णं, जहियं वा जच्चिरं कालं ॥३५३॥ प्रनाभरणा इत्थी रूवं भण्णति । रूबसहियं पुण तदेवाभरणसहियं । अहवा अचेयणं इत्यीसरीरं रूवं भण्णति, तदेव सच्चेयणं रूवसहगतं भण्णति । दन्वे त्ति दव्वमेहुणे एतं वक्खाणं भण्णति । खेत्ते य त्ति दारं गहितं । जमि खेत्तंमि व्याख्या-जंमि खेत्तंमि मेहुणं सेविज्जति वणिज्जति वा तं खेत्त मेहुणं । कालेति अस्य व्याख्या । 'दुविधं" पच्छद्धं । कालो जं मेहुणं तं दुविहं-छिष्णं अछिणं च । छिणं दिवसवेलाहिं वाराहि वा, अच्छिणं अपरिमितं । जंमि वा काले मेहणं सेविज्जति, जावतितं वा कालं मेहुणं सेषिजति, जहियं वा वणिजति तं कालमेहुणं भण्णति ॥३५३।। रूवे रूवसहाए त्ति अस्य व्याख्या - जीवरहियो उ देहो, पडिमाओ भूसणेहिं वा विजुत्तं । रूवमिह सहगतं पुण, जीवजुयं भूसणेहिं वा ॥३५४।। (गतार्था) १“भावम्मि य होइ कोहाइ” त्ति अस्य व्याख्या - कोहादी मच्छरता, अभिमाण पदोसऽकिच्च पडिणीए । तच्चणिगि अमणुस्से, रूय घण उवसग्ग कप्पट्ठी ॥३५॥ कोहा दिग्गहणाश्रो भावदारं सूचितं । मच्छर त्ति कोहेण मेहुणं सेवति । अभिमाणो माणो भण्णति, पदोसो त्ति माणेगट्ठितं, तेण पदोसेण, किच्चंति अकिच्चपडिसेवणं करेति, मायालोमा दट्ठव्वा । अहवा किच्चं करणीयं, रागकिच्चमिति यावत, एस माया घेप्पति । पडिणीयग्गहणातो लोभो घेप्पति, मोक्षप्रत्यनीकत्वात् प्रत्यनीकः, सेबायरघूप्रपच्चणीगोवलक्षणाओ वा पच्चणीगो लोभो भण्णति । तच्चणिगि रत्तपडा, सा कोवे उदाहरण भविस्सति । प्रमणुस्से त्ति णपुसगं, एयं माणे उदाहरणं भविस्सति । रूये त्ति रोगे, एयं मायाए उदाहरणं भविस्सति । धणे त्ति घणविगईमो, उवसग्गेति उवसग्ग एव कप्पट्ठी सेज्जायरधूग्रा, कविलचेल्लगो लोभा सेज्जातरकप्पट्ठीए उवसम्गं करोतीत्यर्थः ॥३५५।। एसेवत्थो किंचि विसेसिनो भण्णति - कोहाति समभिभूत्रो, जो तु अबभं णिसेवति मणुस्सो । चउ अण्णतरा मूलुप्पत्ती तु सवत्थ पुण लोभो ॥३५६।। १ गा. ३५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy