________________
१२२
सभाष्य-चूणिके निशीथसूत्रे
[प्रायश्चित्तद्वारम् -
"असंविग्गे" त्ति दारं, अस्य व्याख्या-"णिद्धम" पच्छद्धं । णिग्गतधम्मा णिद्धम्मा पासत्था इति, तेसि संतियं खुड्डयं प्रखुड्डयं, एमेव जहा निहत्थखुड्डगं तहा बुग्गाहे । केणावलंबोण वुग्गाहे ति भण्णति "जयउ" नि संजमजोगेसु जयग्रो, घडउ उजमउ त्ति वुत्तं भवति । तेसि पासत्थाशमुपरितो जहा विष्परिणमति तहा कुर्यादित्यर्थः, अवहरति वा ॥३४६॥
चोदगाह - जुत्तं सुत्तत्थोभयवो छेदे गिहसाहम्मियतरखुडुगादि अवहरणं, जं पुण णिलुम खुडगेतरं वा तत्थ णणु फुडं तेण्णं भवति ? प्राचार्याह -
तेसु तमणुण्णातं अणणुण्णातगहणे विसुद्धो तु ।
किं तेण्णं असंजमपंके सुत्तं तु कड़ते ॥३५०॥ तेसु त्ति पासत्थेसु, तमिति खुडुगो सेहो वा संवजति, अणुण्णायं दत्तं गेहंति । पुव्वं पासत्थाणुणायं खुहुगमितरं वा गेण्हतीत्यर्थः । जति वि तेहिं पासत्थेहि अणणुण्णायमदत्तेत्यर्थः, ग्रहणमुपादानं, विविहं सुद्धो विसुद्धो, सर्वप्रकारेणेत्यर्थः । तु सद्दो पूरणे ।
अहवा चोदकाह 'तेसु तमणुण्णायग्गहणं जुत्तं, अणगुण्णायग्गहणे विसुद्धो उ कहं ?
प्राचार्याह - प्रदत्ते किं तेण्णं पच्छद्धं, "क" कारो खेवे दट्ठयो, “जहा को राया जो ण रक्खति", "तेणं" अवहारो, असंजमो अणुवरती, पंको" दबभावतो--दवो चलणी, भावग्रो प्रसंजम एव, अतो भण्णति, प्रसंजम एव पंको, तंमि खुत्तं तु खुत्तो णिसण्णो, तु सद्दो तस्मादर्थे द्रष्टव्यः, कढणं आगरिसणं उद्धरणमित्यर्थः । तस्मात प्रसंजमपंकादागसंतस्स कि तेणं भवतीत्यर्थः ॥३५०।।
अपि च
सुहसीलतेणगहिते, भवपल्लिं तेण जगडितमणाहे ।
जो कुणति कूवियत्तं, सो वण्णं कुणति तित्थस्स ॥३५१॥ "सुह" प्रणावाहं, "सोलं" रुची, "तेणगो' अवहारी, 'गहितः" प्रात्मीकृतो। "भवः' संसारः, बहुप्राण्युपमर्दो यत्र सा 'पल्ली"। "तेण" तन्मुखः, "जगडितो" प्रेरितो लोगे पुण भणति "उवट्टितो", अण्णाहो असरणेत्यर्थः । सुहे सीलं सुहमीलं मुहमील एव तेणो सुहसीलतेणो, तेण गहितो सुहसीलतेणगहितो । भव एव पल्ली, भवपल्लिं तेण जगडियमणाहे गिज्जमाणे जीवे जो कुणति 'कूवियत्तं 'ज' इति अणिदिट्ठो, "कृणति" करेति, "कूविया" कुढिया भणति । जो एवं करेति सो वणं करेति “सो" इति स निर्देशे, प्रभावणा "वयो" भण्णति, तं करेति "तित्यस्स" तित्थं चाउवणो समणसंघो, दुवालसंगं वा गणिपिडगं ॥३५१।। अदिण्णादाणस्स कप्पिया पडिसेवणागता । गतं अदिण्णादाणं ॥३२४-३५१।।
इदाणिमेहुणं भण्णति - तस्स दुविहा पडिसेवणा-दप्पिया कप्पिया य । तत्थ दप्पियं ताव भगामि -
मेहुण्णं पि य तिविधं दिव्वं माणुस्सयं तिरिच्छं च ।
दव्वे खेत्ते काले भावंमि य होति कोहादी ॥३५२॥ १ मोष व्यावर्तकः=चुराई हुई वस्तु की खोज करने वाला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org