SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १२० सभाष्य-चूणिके निशीथसूत्रे [प्रायाधत्तद्वारम् - अहवा चउरो दव्वं खेतं कालो भावो य एते वा असिवम्गहिता होऊण भदत्ते गेण्हेजा। अहवा चउरो जहण्णमज्झिमउक्कोसोवही सेहो य । अहवा चउरो साहम्मियसंतिय, सिद्ध उत्तसंतियं, सावगसंतियं, अण्ण तित्थीण य । एयाणि वा असिवग्गहिता होऊण अदत्ताणि गेण्हेज्जा। अहवा चउरो असणं पाणं खातिमं सातिमं । एयाणि वा प्रदिण्णाणि गेण्हेज्जा । एवं सामण्णं पडिहारियस्स ॥३४३ इमा पत्तेयं विभासा भण्णति - असिवगहित त्ति काउं, ण देति दुक्खं द्विता णिच्छोहुँ । अवि य ममत्तं, छिज्जति छेयगहितोवभुत्तेसुं ॥३४४॥ पुव्वं सिवे वट्टमाणेहि तणाति उकरणं च पाडिहारियं गहितं तम्मिय काले अपुणे अंतरा असिवं जायं । देश य असिवेण ते साहबो गहिता । अतो असिवग्गहिय त्ति काउंण देंति तं पाडिहारियं गहितं, मा एते वि गिहत्या असिवेण घेप्पेज्जा इति । ते वि य गिहत्था तेसु पाडिहारिएसु तणफलगेसु कालपरिच्छिन्नासु वसेज्जा । सुदुक्ख ट्ठिया य णिच्छुढे ति ण पिच्छुब्भंति, अवि य तेसि गिहत्याणं तेसु तणादिसु पाडिहारिएसु ममत्तं छिज्जति, ममेदं ममेयमिति जो य ममीकारस्तं ममत्तं, तेसु तणादिसु छिज्जति फिट्टइ ति वुत्तं भवति । कम्हा ममतं छिज्जति ? भणति-छेदगगड़ितोव भुक्तत्वात्, असिवं च्छेदगं भण्णति, तेणगहिता छेदगगहिता तेहिं जागि उवभुत्ताणि तणफलगाहीणि तेसु ताण निहत्थाण ममत्तं छिज्जति । स्वल्पश्चादत्तादानदोषेत्यर्थः । अहवा - एमा गाहा एवं वक्खाणिज्जति - सह प्रसिदग्रहिता इनि कृत्वा ते गिहत्था तेसिं सहूण तगफलगसेजाती ण देति । प्रतो प्रसिवकारणत्वात् अदत्ता वि धेति । तेस प्रदत्तेसु गहितेसु ठितेसु वा दुक्खं ट्ठिता य णिच्छुहण त्तिं ण शिशुभंति । तेस वेव प्रदत्तहितेनु गावि य" पच्छद्धं पूर्ववत् ॥३४४।। "असंथरे त्ति अस्य व्याख्या - साधम्मियत्थलीमुं, जाप अदत्ते भणावण गिहीसुं । असती पगामगहणं, बलवति दुमुसु च्छण्ण पि ॥३४॥ असिवगहिते दि सति प्रसिबगहिया वा माइ समथरंता प्रसिदगहिता वि सउत्तिष्णा वा दुल्लहभत्ते देसे पत्ता असंथरंना "साहम्मिय" ति समाधम्मा साहम्मिया, "थली' देवद्रोणी, "जाय" त्ति जाचयंतिप्रारहंत-पासत्थ-परिग्रहीय देवद्रोणीनु पृथ्वं याचयंतीत्यर्थः । “अते" ति जता ते पासत्या णेच्छंति दाउं तदा गिहत्थेहि "मणाविज्जति'' सव्वस मामगाए देवद्रोणीए कि ण देह ? "असति'' त्ति तह वि अदेताण, "पगासगहणं' पगास प्रकटं स्वयमेव ग्रहः क्रियते । अह ते पासत्था बलवगा राजकुलपुरचातुविधाश्रिता इत्यर्थः, दुद्रुसु त्ति स्वयमेव वा दुष्टर प्रासुकारिणः, तदा तासु चेव साहम्मियथलीसु छण्णमप्रकाश गृह्यतेत्यर्थः ।।३४५।। साहम्मियत्थलासति, सिद्धगए सावगऽण्णतित्थीसु । उक्कोस-मझिम-जहण्णगंमि जं अप्पदोसं तु ॥३४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy