SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणि के निशीयसूत्र [प्रायश्चित्तद्वारम् इदाणि गिहिसाहम्मिसु पच्छित्तं भण्णति - एते चेव गिहीणं, नवकालविसेसवजिया होति । डगलादिखेत्तवज्जं, पुन्बुत्तं तं पि य गिहीसु ॥३३८॥ एते च्चिय पच्छित्ता जे कुलादिसु दता, ते च्चिय गिहिसाहम्मीण । णवरं-तवकालविसे सिता नवकाल एस विसेसो त कालविसेसो, तेण तवकाल विसेसेण वज्जिया होंति, तवकालेहि ण विसे सिज्जति त्ति वनं भवति। ग्रहवा "एते चेव" पुथ्वद्ध प्यं “अण्णहम्मिएसु" वक्खाणिज्जति–एते च्चिय पच्छित्ता जे माहम्मिा म भणिता ते चेवणम्मि मु य निहत्थेसु । णवरं-- तवकालविसेसिया होति । इमं खेत्तदारे ग्रामवविचारे भण्णति "डगलादि'' पच्छद्धं । डगला" पसिद्धा, "अादि सद्दातो तणच्छारमल्लगपीढफलगमया रगा य घेणंति, खेत्तवज्ज ति परगच्छिल्लयाण खेत्तं तम्मि वजं खेतवज्ज, एस्थ अगारो लुतो दट्टयो, सो जया प्राविभूतो भवति तदा एवं भवति "डगलगादि" "खेत्ते अवज्ज" परखेत्ते डगलगादि गेण्हतो वि अपच्छित्ति त्ति वुत्तं भवति । चोदगाह - "णणु पुदुत्तं "तणडगलछारमल्लय'' पणगंपुव्वं पणगपच्छित्तं दाऊण इदाणि अपन्दित्ती भणसि"? | पायरियाह - सच्चं 'पुवुत्तं तं पि य गिहीसु" तं पच्छित्तं जो गिहीसाहम्मितानो प्रदत्तं मेहर, तस्स तं भवइ, च सद्दो पादपूरणे ।। ग्रहवा - प्रायरि एणाभिहियं - जहा परखेत्ते तणडगलाती गेण्हंतो वि अपच्छित्ती। सीसो भणति-"डगलादिखेत्तवज्ज पुवुत्तं" डगलगादो व परखेत्ते वज्जियव्वा, एवं पुव्वं वक्खायं। पायरियो भणति -- सच्चं, तं पि य गिहीसु, तं पुण गिहीसुत्ति वृत्तं भवति, ण खेत्तिएसु ॥३३८।। “तिविह' दारं अस्य व्याख्या - सच्चित्तादी तिविधं, अहवा उक्कोस मज्झिम जहणं । आहारोवधिसेजा, तिविहं वेदं दुपक्खे वि ॥३३६।। "सच्चित्तं" सेहो सेही वा, "अादि" सद्दातो अचित्तं मीसं च, एयं तिविहं अवहरति । अहवा तिविधं "उक्कोसं" वासकपादि, "मझिम' चोलपट्टादि, "जहणं" मुहपोत्तियादि । अहवा ‘पाहारो" असणादि, "उहि" वत्थ पडिग्गहादि, "सेज्जा'' वसही। एतं वा तिविधं अवहरति । दुपवखे वि 'दुपक्खो' साधुपक्खो, साहुणीपक्खो य ॥३३॥ एवं जं भणियं तेणं एयं सव्वं पि दुहा सुहुमबादर भेदेण भिण्णं दट्ठव्वं । इमेण पुण विहिणा सुहुमंपि बादरं दट्ठव्वं । कहं ?, भण्णति - कोहेण व माणेण व, माया लोभेण सेवियं जं तु । सुहुमं व बादरं वा, सव्वं तं बादरं होति ॥३४०॥ १ गा. ३३२. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy