SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३१-३३७ ] पीठिका "सागारिए" त्ति अस्य व्याख्या । पच्छद्धं । सागारियो सेज्जायरो, तस्स संतियं स्वकीयं, वा विकल्पे, जमिति उवकरणं, भुजति परिभोगं करेति, असमणुष्णाय तस्स अदेंतस्सेत्यर्थः । एत्थं पि तदेव उवहिणिप्फणां ॥३३४॥ "पढमगहणे'' ति अस्थ व्याख्या - गुरुगा उ समोसरणे, परक्खित्तेऽचित्तउवधिणिप्फण्णं । सचित्ते चउगुरुगा, मीसे संजोग पच्छित्तं ॥३३॥ पढमसमोसरणं वरिसाकालो भण्णति । तत्थ य भगवया णाणुण्णागं उवहिग्रहणं । तम्मि प्रणणुणाते गहणं करेंतस्स प्रदत्तं भवति । एत्थ उगुरुगा पायच्छित्तं भवति “खेत्ते" त्ति अस्य व्याख्या - तिणि पदा परा अण्णगच्छिल्लगा, तेसिं जं खेतं तं परखेतं, तम्मि य परखेत्ते जति प्रचित्तं दत्वं गेहति तत्य से उवहिणिप्फण्णं पायच्छित्तं भवति । सचित्ते चउगुरुग त्ति ग्रह परखेते सचित्तं गेण्हति तत्थ से चउगुरुगं पच्छित्तं भवति । मीसे त्ति मीसो सोवहितो सीसो वा तं च से संजोगपच्छित्तं भवति । तत्थ जं प्रचित्तं तत्थोवहिणिप्फण्णं, जं च सचित्तं तत्थ चउगुरुयं, एयं संजोगपच्छित्तं भण्णति ॥३३॥ “साहम्मिय" त्ति अस्य व्याख्या - साधंमिया य तिविधा, तेसिं तेण्णं तु चित्तमचित्तं । खुड्डादी सच्चित्ते, गुरुग उवधिणिफण्णमचित्ते ॥३३६।। समाणधम्मिया साहम्मिया स्वप्रवचनं प्रतिपन्नेत्यर्थः. 'व शब्दो पादपूरणे, ते तिविहा लिंगसाहम्मिपवयणसाहम्मि चउभंगो, आदिल्ला तिण्णिभंगा तिविह साहम्मिय त्ति वुत्तं भवति, चउत्यो भंगो प्रसाहम्मिग्रो त्ति पडिसिद्धो। अहवा तिविहा साहम्मी-साहू, पासत्यादि, सावगा य। अहवा समणा समणी सावगा य । तेसि ति साहम्मिया संवझति । तण्ण अवहारो । तु शब्दो यच्छब्दे तच्छब्दे च द्रष्टव्यः । चित्तं सचेयणं । अचित्तं अचेयणं । तेसि तेणं जं तं चित्तमचित्तेत्यर्थः । किं पुण सचित्तं ? भण्णति-खुड्डादी सच्चित्ते, "खुड्डो" सिसू बालो त्ति वुत्तं भवति, “प्रादि" सद्दातो अखुड्डो वि, तंमि य सचित्ते अपहृते गुरुगा पच्छित्तं भवति, अचित्ते पुण उवहिणिप्फणं भवति ।।३३६।। इदाणिं "कुल-गण-संघा" जुगवं भण्णंति -- एतेच्चिय पच्छित्ता, कुलंमि दोहि गुरुया मुणेयव्वा । तवगुरुया तु गणंमी, कालगुरू होति संघमि ॥३३७।। एतेच्चिय जे साहम्मिय तेण्णे पच्छिता मषिता ते च्चिय पच्छित्ता कुलतेणे वि ददुव्वा । णकर. दोहि गुरू मुणेयव्वा । दोहिं ति कालतवेहि कुलपच्छित्ता गुरुगा कायव्वा इत्यर्थः । ते च्चिय पायच्छित्ता गणतेण्णे तवगुरुगा दट्टव्वा काललहु । संघतेण्णे कालगुरु दट्ठन्वा तवलहुगा ॥३३७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy