SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सभाष्य-पूर्णिके निशीयसूत्रे [प्रायश्चित्तद्वारम् - किं चान्यत् -. अविदिण्ण पाडिहारिय, सागारिय पढमगहणखेत्ते य । " ' .. साधमि य अण्णधमे, कुल-गण-संधे यतिविधं तु ॥३३१॥ प्रविदिण्णमिति गुरूहि पाडिहारियं ण पच्चप्पिणति, सागारियसंतियं अदिण्णं भुजति, पढमसमो. सरणे वा उवहिं गेहति, परखेते वा उवहिं गेण्हति, साहमियाण वा किंचि अवहरति, अण्णधम्मियाण वा भवहरति, कुलम्स वा अवहरति, एवं गणस्स वा, संघस्स वा। च सद्दो समुच्चये। तिविहं सच्चित्तादि दवं भणति ॥३३१॥ एतेसिं तणाइयाण सामण्णतो ताव पच्छित्तं भणामि - तण-डगलग-छार-मल्लग, पणगं लेवित्तिरीसु लहुगो तु । दव्वादविदिण्णे पुण, जिणेहिं उवधी णिप्फण्णं ॥३३२॥ तणेसु डगलगेसु छारेसु मल्लगे य अदिण्णे गहिये पणगं पच्छित्तं भवति । लेवे अदिण्णे गहिते य तिरिए य रुक्खहेट्टादिसु अणणुण्णविएसु लहुप्रो उ मासो भवति । "तु" शब्दात् कुडमुहादिसु य । दव्वादविदिण्णे पुण त्ति - “दव्वे" पतिविसिटे, "प्रदत्ते" गृहीते, "पुण" विसेसणे पुव्वाभिहियपच्छित्तागो, जिणा तित्थगरा, तेहिं उवकरणणिप्फष्णं भणियं । जहष्णोवहिम्मि पणगं, मज्झिमे मासो, उक्कोसेण चउमासो, एवं उवकरणणिप्फण्णं ॥३३२॥ अविदिण्णे त्ति' अस्य व्याख्या - लक्षु ण णिवेदेती, परि जति वा णिवेदितमदिण्णं । तत्थोवहिणिप्फण्णं- अणवटुप्पो व श्रादेसा ॥३३३॥ कोइ साहू भिक्खादि विणिग्गतो उवकरणादिजातं "लटुन निवेदेति' ति “लटु" लभित्ता, "प" इति पडिसेहे, "णिवेदन" माख्यानं, तमायग्यिउवझायाणं ण करेतीत्यर्थः । अहवा परिभुजति वा अणिवेदितं चेव परिभु जति ।। अहवा णिवेदितं अदिष्णं मुंजति । एवं प्रदत्तादानं भवति । एत्योवहिणिप्फण्णं दट्ठव्वं । सुत्तादेसेण वा प्रणवट्ठो भवति ॥३३३॥ "पडिहारिय" ति अस्य व्याख्या -- पडिहारियं अदेते, गिहीण उवधीकतं तु पच्छित्त । सागारि संतियं वा, जं मुंजति असमणुण्णातं ॥३३४॥ गिहिसंतियं उवकरणं पडिहरणीयं पाडिहारितं, प्रदेंते अणप्पिणते, तेसि गिहीण, उवहीकयं तु उवहीणिप्फणं, पच्छित्तं भवतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy