________________
भाष्यगाथा ३२५-३३०]]
पीठिका
मच्छरे त्ति अस्य व्याख्या -
कोहा गोणादीणं, अवहारं कुणति बद्धवेरो तु ।
माणे कस्स बहुस्सति, परधण्ण सवत्थुपक्खेवो ॥३२८||
पुव्वद्ध "कोहो"। कोवेण जं गोणादीण अवहार करेति, 'पादि" सद्दामो महिषाश्वादीनां, वद्धवरोऽणुबद्धवरत्वात्, "तु" शब्दो कोहतेण्ण वधारणे ।
अहवा सीसो पुच्छति - "भगवं ! कह क्रोधास्तन्य' भवति" ?
प्राचार्याह - गोणादीणं अवहरणं करेति बद्धवरो, "तु" निर्णयः । एवं कोहातो भावतेण्णं भवति । "महिमाणधण्णे" त्ति अस्य व्याख्या – “माणे" पच्छद्ध । जहा मुसावाए तहेहावि । णवरं-परधण्णं हरिऊण, सवत्थुपक्खेवो त्ति "स" इति स्वात्मीये, “वत्थु" रिति घण्णरासी, "पक्खेवो" पुन: भण भवति । "माहं जिच्चिस्सामी" ति पराययं धण्णं अवहरिऊण सवत्थुते पक्खित्ता भणति "पुव्वं मए भणितं मम बहु-'सतीहत्यो इदाणि पच्चक्खं । एवं माणतो भावतेण्णं भवति ॥३२॥ "दगमायं" ति अस्य व्याख्या -
वारगसारणि अण्णावएस पाएण णिक्कमेत्तुणं ।
लोहेण वणिगमादी सव्वेसु निवत्तती लोहो ॥३२६॥
"वारग" पुव्वद्धं । बहवे करिसगा वाग्गेण सारिणीए खेत्तादी पज्जेंति वारगो परिवाडी, सारणी णिक्का । तत्थेगो करिसगो अण्णस्स वारए अण्णावदेसा पादेण गिक्कं भेत्तुण अण्णावदेसो अदंसियभागो द्वितो चेव "माहं णिउडमाणो दिस्सिस्सामि" ति पाएण णिक्कं भेत्तूण फोडेऊण अप्पणो खेत्ते पाणियं छुभति । एवं भावप्रो मायातेण्णं भवति ।
"लोभतो सव्वं" ति अस्य व्याख्या। "लोभेण" पच्छद्धं । लोभेण तेणं, वणियमादि त्ति जं वाणियगा परस्स चक्षु वंचेऊण मप्पकं करेंति, कूडतुलकूडमाणेहिं वा अवहरंति तं सव्वं लोभतो तेण्णं ।
अहवा सव्वेसु कोहातिसु, णिवडति लोभो ति, सब्बेसु कोहातिमु लोभोंऽतर्भूत एवेत्यर्थः ।३२६।। एवं भावतो लोभतेण्णं भवति । लोइयं तेण्णं गतं । इयाणिं लोउत्तरियं तेण्णं भण्णति -
सुहमं च बादरं वा, दुविधं लोउत्तरं समासेणं ।
तण-डगल-च्छार-मल्लग-लेवित्तिरिए य अविदिण्णे ॥३३०॥ सुहुमं स्वल्पं, बादरं णाम बहुगं। पायच्छित्त-विहाणो वा सुहुमबादरविकप्पो भवति । जत्थ पणगं तं सुहम, सेसं बादरं । "च" शब्दो भेदसमुच्चये। दुविहं दुर्भदं, “लोगो" जणवग्रो, तस्स "उत्तरं" पहाणं. तम्मि ट्रिता जे ताण तेणं लोउत्तरं तेणं भवति । तं समासे ग संखेवण दुविहं ति वुत्तं भवति । तस्सिमे भेदा-तणाणि कुसादीणि, डगलगा उवलमादी, अगणिपरिणामियमंधणं च्छारो भात, मल्लगं सरावं, लेवो भायणरंगणो, इत्तिरिये य ति पंथं वच्चंतो जत्थ विस्समिउ कामो तत्थोग्गहं णाणुण्णवेइ, "च" सद्दामो कुडमुहादयो घेप्पंति, अविदिण्णे त्ति वयणं सव्वेसु तणादिसु संबज्जति ॥३३०॥
१ शक्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org