SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २६६-३०५] पीठिका (३) इदाणि मरुए त्ति व्याख्या - "भुजंति पच्छद्धं । कोइ साहू कारणविणिग्गतो उवस्सयमागंतूण साहू भगति --णीह णिगच्छह, भुजंति मरुपा, अम्हे वि तत्थ गच्छामो। ते साहू उग्गाहियभायणा भणंति कहिं ते मरुया भुजंति । तेण भणियं णणु सव्वगेहेहि ति । मरुए त्ति गयं ॥३०२॥ (४) पच्चक्खाणे य । अस्य व्याख्या-बितियदारगाहाते चरिमो पादो "पडियाइिविखत्ता य भुंजामि ति निषिद्धत्यर्थः, पुनरपि भोगे मृषावादः । अस्येवार्थस्य स्पष्टतरं व्याख्यानं सिद्धसेनाचार्यः करोति - भुंजसु पञ्चक्खातं, ममंति तक्खण प जितो पुट्ठो । किं च ण मे पंचविधा, पचक्खाता अविरतीओ ॥३०३।। कोइ साहू केण य साहुणा उवग्रह भोयणमंडलिवेलाकाले भणितो एहि भुजसु । तेण भणियं-मुंजह तुम्भे, पच्चक्खाय ममं ति । एवं भणिऊण मंडलिवेलाए तक्खणादेव मुंजितो। तेण साहुणा पुट्ठो-प्रजो ! तुमं भणसि मम पच्चक्खायं । सो भणति 'किं च" पच्छद, पाणातिपातादि पंचविहा अविरती, सा मम पच्चक्खाया इति । पच्चक्खाण त्ति दारं गयं ।।३०३।। (५) इयाणि गमणे त्ति, अस्य व्याख्या। बितियदारगाहाए ततित पादो - "पडियाइक्खिय गमणं'' ति पडियाइखित्ता ण गच्छामि ति वृत्तं भवति । एवमभिधाय पुर्णरवि णिग्गमणं, मुसावायोऽस्यवार्थस्य सिद्धसेनाचार्यो व्याख्यानं करोति - वञ्चसि णाहं वच्चे, तक्षणे वच्चंत-पुच्छिो भणति । सिद्धत ण वि जाणसि, गणु गंमति गंममाणं तु ॥३०४॥ केण ति साहुणा चेतियवंदणादिपयोयणे वच्चमाणेण अण्णो साहू भणितो-बच्चसि ? सो भणति - 'णाहं वच्चे, वच्च तुमं । सो साहू पयातो। इतरो वि तस्स मग्गतो तक्खणादेव पयातो। तेण पुण पुवपयायसाहुणा पुच्छितो "कहं ण वच्चामी ति भणिऊण बच्चसि ?" सो भणति - "सिद्धतं ण वि जाणह" कहं ? उच्यते, “१णणु गम्मति गम्ममाणं तु" गमणं णागम्ममाणं जं मि य समए तुमे प्रहं पुट्ठो तमि य समए ण चेवाहं गच्छेत्यर्थः । गमणे त्ति दारं गयं ॥३०४॥ (६) इयाणि परिताए त्ति - दस एतस्स य मज्झ य, पुच्छितो परियाग बेति तु छलेण । मझ णव त्तिय वंदिते. भणाति वे पंचगा दस उ॥३०॥ कोइ साहू केणइ साहुणा वंदिउका मेण पुच्छितो कति वरिसाणि ते परिताप्रो । सो एवं पुच्छतो भणति-एयस्स साहुस्स मज्झ य दस वरिसाणि परियाप्रो । एवं च्छलवायमंगीकृत्य ब्रवीति । सो पुच्छंतग साहू भणति-नम णव वरिसाणि परियायो। एवं भणिउण पवंदिग्रो, ताहे सो पुच्छियसाहू भणति-णिविसह भंते ! तुन्भे वंदणिज्जा । सो साह भणति - कह ? मम णववरिसाणि तुम्भं दसवरिसाणि । सो च्छलवाइसाहू भणति-णण बे पंचगा दम उ, मम पंच वरिसाणि परितातो एयस्स य साहुणो पंच वरिसाणि चेव, एवं बे पंचगा दस उ । परियाए त्ति गतं ।।३०।। १ भगवत्याः प्रथम शतकस्य प्रथमोद्देशके "चलमाणे चलिए" इति पाठमभिलक्ष्य कथितमिदम् । सम्पादक: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy