SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १०६ सभाष्य- चूर्णिके निशीथसूत्रे १२ १३ अवस्मगमणं दिस्सा, एगकुले चेव एगदव्येय ! पडियाइ क्खियं गमणं, पडियाइ क्खित्ता य भुंजणं ॥ २६६ ॥ एतातो दोणि दारगाहातो । (१) पयल त्ति दारं । अस्य व्याख्या - पलासि किं दिवा, ण पयलामि लहु दोच्च णिण्हवे गुरु | दाइत णिण्हवे, लहुया गुरुगा बहुतराणं ||३०० || कोइ सहू पयलाई दिवा, श्रणेण साहुणा भण्णति- पयलासि कि दिवा ? तेण पडिभणियं ण पयलामि । एवं अवलवंतस्स पढमवाराए मासलहुं । पुणो वि सो उंघेउं पवत्तो, पुणो वि तेण साहुणा भणियं-मा पलाहित्ति, सो भगति - ण पयलामिति । एवं बितिय वाराए" "दोच्च णिण्हवे गुरुग त्ति" बितियवाराए हितस्स मासगुरुभवतीत्यर्थः । अण्णवाइत गिण्हवे लहूग त्ति ततो पुणरवि सो पयलाइउं पवत्तो, तम्रो तेण साहु स साहुस्स दाइतो, दिक्खिप्रो त्ति वृत्तं भवत्ति, तेण साहुणा भणितो - प्रज्जो ! किं पयलासि, सो पुरविण्हवेण पयलामिति, चउलहुगं भवति । गुरुगा बहुतरगाणं ति तेण साहूणा दुतिश्रग्गाणं दंसिप्रो, पुणरवि णिण्हवेति, तेण से चउगुरुगा भवति ॥। ३०० || णिण्हवणे णिण्हवणे, पच्छित्तं वड्ढति तु जा सपदं । लहुगुरुमासो सुहुमो, लहुगादी बादरे होंति || ३०१ || पुद्ध कंठं । णवरं समुदायत्यो भण्ाति । पंचमवारा णिण्हवेंतस्स छल्लहुत्रं च्छट्टीए गुरुपं, सत्तमवाराए च्छेदो, प्रदुमनाराए मूलं, णवमत्राराए अणवट्टो, दसमवाराए पारंची । [ प्रायश्चित्तद्वारम् - चोदक ग्राह- "एस सव्वो भुहुममुसावातो ? | प्रायरियाह- लहुगुरुमासे सुमो त्ति जत्थ जत्थ मासलहुं मासगुरु वा तत्थ तत्थ सुमो मुसावातो भणति, चउलहुगादी बायरो मुसावातो भवतीत्यर्थः । पयले ति दारं गतं ॥ ३०९ ॥ -- Jain Education International (२) इदाणिं उल्ले ति दारं । उल्लेमि ति वासं किं वच्चसि वासंते, ण गच्छे गणु वासविंदवो एते । भुंजंति णीह मरुगा, कहिं ति णणु सव्वगेहेहिं ॥ ३०२ || कोइ साहू वासे पडणे प्रणतरपप्रोयोग पट्टियो । श्रणेण साहुगा भगति प्रज्जो ! किं वच्चसि वासते ? किमि ति परिप्रश्न वच्चमि व्रजसीत्यर्थः, वासंते वर्षते तेण पट्टितसाहुणा भण्णति - वासंते हंण गच्छे, एवं भणिऊण वासते चेव पट्टियो । तेण साहुणा भण्णति - णगु अलियं । इतरो पञ्चाह -ण । कहं ? उच्पते, णशु वग्सबिंदवो एते "णणु" ग्रासंकितावहारणे, "वसं" पाणीयं तस्स एए बिंदवो, बिंदुमिति चिनुकं । सीसो पुच्छई - " एत्थ कतरो मुमावाओ ?" गुरुराह - जो भगति "णाहं वासंते गच्छे" एस मुसावातो, च्छलवादोपजीवित्वाच्च, जो पुण भणाति " किं वच्चसि वासंते" एस मुसावातो ण भवति । वहं ? उच्यते, ""ण चरेज वासे वासते" इति वचनात् । उल्लेत्ति दारं गयं । १ दश० अध्य० ५ उद्द ० १ । For Private & Personal Use Only - www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy