________________
भाष्यगाथा २९६ - २६८ ]
सोऊण पुण-णवसरीरा जाया, तस्स य सगडस्स णाडगवरत्ता जंबुएहिं छागेहि भक्खिताओ, तो मे पिउणा गाडगवरता श्रण्णिस्समाणेण महिस- पुच्छा लद्धा, तत्थ णाडगवरता वलिता । तं भणह किमेत्थ सच्चं ? ते भांति बंभ केसवा अंतं ण गता लिंगस्स जति तं सच्चं तया तुह वयणं कह सच्च भविस्सइत्ति । रामायणे वि सुणिज्जति -जह हणुमंतस्स पुच्छं महंतं ग्रासी, तं च किल अहिं वत्थसहस्सेहिं वेठिऊण तेल्लघडसहस्सेहिं सिंचिऊण पलीवियं, तेण किल लंकापुरी दड्ढा I एवं जति महिसस्स वि महंतपुच्छ्रेण गांडगवरत्तात्रो जायाओ को दोसो ? अण्णं च इम सुई सुव्वति, जहा गंधारो राया रण्णे कुडवत्तणं पत्तो, अवरो वि राया किमस्सो णाम महाबलपरकुमो, ते यसको देवराया समरे णिज्जिो, ततो तेण देवरायेण सावसत्तो रणे अयगलो जातो, प्रण्णया य पंडुसुमा रज्जभट्ठा रण्णे द्विता, अण्णया य एगागि णीग्गतो भीमो, तेण य प्रयगरेण गसितो, धम्मसुतो य प्रयगरस्स मूलं पत्तो, ततो सो प्रयगरो माणुसीए वायाए तं धम्मसुतं सत्तपुच्छातो पुच्छति, तेण य कहितातो सत्तपुच्छातो, ततो भीमं णिग्गिलइ, तस्स सावस्स अंतो जातो, जातो पुणरवि राया । जइ एवं सच्चं तो तुमं पि सम्भूतं गोहाभूय सभावं गंतूण पुणण्णवा जाता । तो खंडपाणा भणति - एवं गते वि मज्झ पणामं करेह, जइ कहं जिप्पह तो काणा वि कवड्डिया तुब्भं मुलं ण भवति । ते भांति कोम्हे सत्तो णिज्जिऊण । तो सा हसिऊण भणति - तेसिं वातहरियाण वत्थाण गवेसणाय णिग्गया रायाणं पुच्छिऊणं, अण्णं च मम दासचेडा णट्ठा, ते य प्रणिस्सामि, ततोहं गामणगराणि प्रमाणी इहं पत्ता, तं ते दासचेडा तुम्भे, ताणि वत्थाणिमाणि जाणि तुब्भं परिहियाणि, जइ सच्चं तो देह वत्था, ग्रह अलियं तो देह भत्तं । प्रसुण्णत्थं भणियमिणं । सेसं धुत्तक्खाणगाणुसारेण णेयमिति । गतो लोइयो मुसावातो -
पीठिका
इणि लोउत्तरप्रदञ्दादि चउव्विहो मुसावातो भण्णति । दव्वे ताव सच्चित्तं प्रचितं भण्णति, घम्मदव्वं वा अधम्मदव्वत्तेण परूवयति श्रधम्मदव्वं वा धम्मरूवेण, एवं सेसाणि वि दव्वाणि । खेत्तं लोगागासं श्रलोगासपज्जवेहिं परूवयति, अलोगं वा लोगपज्जवेहि, भरहखेत्तं वा हिमवयखेत्त पज्जवेहि परूवयति, हेमवयं वा भरहपज्जवेहि परूवइ, एवं सेसाणि वि ताणि । काले उस्सपिणीं अवसप्पिणिपज्जवेहि परूवयति, एवं सुसमादि कालविवच्चासं करेति । भावे जं कोहेण वा, माणेण वा, मायाए वा, लोभेण वा अभिभूतो वयणं भणति, एरिसो भावमुसावातो ।
ग्रहवा लोउत्तरियो भावमुसावातो दुविहो, जो भण्णति
सुहुमो य बादरो वा, दुविधो लोउत्तरो समासेणं ।
सुमो लोउत्तरिग्रो, णायव्वो इमेहिं ठाणेहिं ॥ २६७॥
सुहुमबायरसरूवं वक्खमाणं, समासो संखेवो, इमेहि त्ति वक्खमाणेहिं पयलादीहि, ठाणेह ति पदेहिदारेहिं ति वृत्तं भवति ॥ २६७॥
ताणि य इमाणि ठाणाणि
१
९
3
४
"
६
पयला उल्ले मरुए, पच्चख्खाणे य गमण परियाए ।
७
११
समुद्देस संखडी, खुडए य परिहारी य मुहीओ ॥ २६८ ॥
Jain Education International
१०५
For Private & Personal Use Only
१४
www.jainelibrary.org