SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ समाप्य चूर्णिके निशीथ सूत्रे [ श्राचारद्वारम् - भस " कहं ए महंतो तिलरुक्खो भवति,” एत्थ भण्णति - पाडलिपुत्ते किल मासपादवे मेरी णिमविया, तो किह तिलरुक्खो एमहंतो ण होज्जाहि । ૨૪ ततो मूलदेवो कहिउमारद्धो । सो भणति - तरुणत्तणे अहं इच्छिय-सुहाभिलासी धाराधरता सामिहिं पट्टितो छत्तकमंडलहत्थो, पेच्छामि य वण-गयं मम वहाए एज्जमाणं, ततो ग्रहं भीतो प्रत्ताणो प्रसरणो किचि णिलुकणट्ठाणं प्रपस्समाणो दगच्छडुणणालए गं कमंडल प्रतिगोम्हि, सोविय गयवरो मम वहाए तेणेवंतेण प्रतिगतो, ततो मे सो गयवरो छम्मासं प्रतोकु डीयाए वामोहि, तोहं छम्मासंते कुडीयगीवाए णिग्गतो, सो वि य गयवरो तेणेवंतेण णिग्गतो, वरं वालग्गं ते कुंडियगीवाते लग्गो, अहमवि पुरतो पेच्छामि अणोरपारं गंगं, जा मे गोपयमिव तिण्णा, गतोम्हि सामिगिहं, तत्थ मे तण्हाछुहास मे प्रगणेमाणेण छम्मासा धारिया धारा, ततो पणमिणं महसेनं पयाओ संपत्तो उज्जेणि, तुब्भं च इहं मिलिग्रो इति । तं जइ एयं सच्चं तो मे ऊहिं पत्तियावेह ग्रह मण्णह अलियं विधुत्ताणं देह तो भत्त । तेहि भणियं सच्चं । मूलदेव भणइ कहं सच्चं ? ते भांति सुणेह - जह पुव्वं बंभाणस्स महातो विप्पा णिग्गया, बाहश्रो खत्तिया, ऊरूस वस्सा, पदेसु सुद्दा, जइ इत्तियो जणवग्रो तस्सुदरे मात्र तो तुमं हत्थी य कुंडियाए ण माहिह ? अण्णं च किल बंभाणो विण्डु य उड्डाहं धावंता गता दिव्ववाससहस्सं तहा वि लिंगस्तो ण पत्तो, तं जइ एमहंतं लिंगं उमाए सरीरे मात तो तुहं हत्थी य कुंडीयाए माहिह ? जं भणसि "वालग्गे हत्थी कह लग्गो", तं सुणसु - विण्हू जगस्स कत्ता, एगण्णवे तप्पति तवं जलसयणगतो, तस्स य णाभीग्रो बंभा पउमगब्भणिभो णिग्गतो णवरं पंकयणाभीए लग्गो, एवं जइ तुम हत्थी य विणिग्गता, हत्थी वालग्गे लग्गो को दोसो ? जं भणसि " गंगा कहं उत्तिष्णो,' रामेण किल सीताए पव्वित्तिहेउं सुग्गीश्रो प्राणत्तो, तेणावि हणुमंतो, सो बाहाहिं समुद्द तरिउं कापुर पत्तो, दिट्ठा सीता, पडिणियत्तो सीयाभत्तुणा पुच्छितो कहं समुद्दो तिष्णो ? भणति । २" तव प्रसाद्भुतुश्च ते देव तव प्रसादाच्च । साधून ते येन पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः ॥" जइ तेण तिरिएण समुद्रो बाहाहिं तिष्णो तुम कहं गंगं ण तरिस्ससि । जं भणसि " कहं छम्मासे धारा धरिता,” एत्थ वि सुणसु – लोगहितत्था सुरगणेहिं गंगा प्रभत्थिता अवतराहि म उपलोगं, तीए भणियं - को मे 'धरेहिति णिवडंती, पसुवतणा भणियं ग्रहं ते ऐग जडाए धारियामि, तेण सा दिव्यं वाससहस्सं धारिता । जइ तेण सा धरिता तुमं कहं छम्मासं ण धरिस्ससि ? ग्रह एतो खंडपाणा कहितुमारद्धा । सा य भणइ - "प्रलंवितंति ग्रम्हेहि जइ" अंजलि करिय सीसे प्रोसपेह जति न ममं तो भत्तं देमि सव्वेसि, तो ते भांति - धुत्ती ! अम्हे सव्वं जगं माणा किह एवं दीणवयणं तुब्भ सनासे भणिहामो । ततो ईसि हसेऊण खंडपाणा कहयति ग्रहगं रायरजकस्स धूया, ग्रह प्रण्णया सह पित्रा वत्याण महासगडं भरेऊण पुरिसस हस्सेण समं गदिं सलिलपुष्णं पत्ता, धोयाति वत्थाइं, तो प्रायवदिष्णाणि उव्वायाणि श्रागतो महावातो, तेण ताणि सव्वाणि वत्थाणि श्रवहरिताणि ततोहं रायभया गोहारूवं काऊण रयणीए णगरुज्जाणं गता, तत्थाहं चूयलया जाता, अण्णया य सुणेमि - जहा रयगा उम्मिदृतु, अभयसिं पडहसद्द 2 १ धरिष्यति । २ घूर्ताख्यानप्रकरणे तु श्लोकोऽयमेवंरूपेण मुद्रित: तव प्रसादात् तव च प्रसादात् साधून ते येन पितुः प्रसादात् Jain Education International भतुश्च ते देवि तव प्रसादात् । तीर्णो मया गोष्पदवत् समुद्रः ॥ ܐ ܐ For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy