SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा २६३ - २९६ ] पीठिका तं ण पत्तियति तेण सव्वघुत्ताणं भत्तं दायव्वं, जो पुण भारह-रामायण-सुती समुत्थाहि उवणयउववहिं पत्तीहिति सो मा किंचि दलयतु । एवं मूलदेवेन भणिते सव्वेहिं वि भणियं साहु माहति । ततो मूलदेवेन भणियं को पुव्वं कहयति । एलासाढेण भणियं ग्रहं भे कहयामि । ततो सो कहिउमारो -- ग्रहयं गावीश्रो गहाय प्रडवि गयो, पेच्छामि चोरे आगच्छमाणे, तो मे पावरणी - कंबली-पत्थरिऊणं तत्थ गावीश्रो छुभिऊणाहं पोट्टलयं बंधिकरण गाभमागतो, पेच्छामि य गाममभयारे गोहे रममाणे, ताहं गहिय गावो ते पेच्छिउमारद्धो, खणमेत्तेण य ते चोरा कलयलं कमाणा तत्थेव णिवतिता, सो य गामो स दुपद-चउप्पदो एक्कं वालु कं पविठ्ठो, ते य चोरा पडिगया तंपि वालु के एगाए अजियाए गसियं सा वि प्रजिया चरमाणा अयगलेण सिया, सो वि अयगलो एक्काए ढंकाए गहितो, सा उड्डिउं वडपायवे णिलीणा तीसे य एगो पावलंबति, तस्स य वडपायवस्स अहे खंधावारो द्विप्रो, तंमि य ढेंकापाए गयवरो प्रागलितो, सा उडिउं पयत्ता, ग्रागासि उप्पाइग्रो, गयवरो कड्डिउमारद्धो, डोवेहिं कलयलो को, तत्थ सवेहिणो गहियचावा पत्ता, तेहि सा जमगसमगं सरेहिं पूरिता मता, रण्णा तीएं पोट्टं फाडावियं, अयगरी दिट्ठो, सो वि फाडाविप्रो, अजिया दिट्ठा, सा वि फाडाविया, वालु कं दिट्ठ, रमणिज्जं, एत्यंतरे ते गोदहा उपरता, "पतंगसेना इव भूबिलाओ" सो गामो वालु कातो निग्गंतुमारहो, अहं पि गहिय गाओ णिग्गतो, सव्वो सो जणो सट्टाणाणि गतो, अहं पि अवउज्झिय गाओ इहमागतो, तं भणइ कहं सच्चं । सेसगा भणति सच्चं सच्चं । एलासाढी भणति — कहं गावी कंबली मायाश्रो, गामो वा वालुके । सेसगा भणति -- भारह - सुतीए सुव्वति -- जहा पुव्वं प्रासी एगण्णवं जगं सव्वं, तम्मिय जले अंडं आसी, तंम्मि य अंडगे ससेलवणकाणणं जगं सव्वं जति मायं, तो तुह कंबलीए गावो वालुके वा गामो ण माहिति ? जं भणसि जहा - " ढेंकदरे अयगलो तस्स य प्रतिग्रा तीए वालु कं" एत्थ वि भण्णति उत्तरं - ससुरासुरं सनारकं ससेलवणकाणणं जगं सव्वं जइ विण्हुस्सुदरे मातं, सो वि य देवतीउदरे मातो, सा वि य सयणिज्जे माता, जइ एयं सच्च तो तुह वयणं कहं असच्चं भविस्सति ? ततो ससगो कहितुमारद्धो । अम्हे कुटुंबिपुत्ता, कयाइं च करिसणाति, अहं सरयकाले खेत्तं प्रहिगतो, तम्मि य छेत्ते तिलो वृत्तो, सो य एरिसो जातो जो परं कुहाडेहिं छेत्तव्वो, तं समंता परिभमामि पेच्छामि य आरण्णं गयवरं तेणम्हि उच्छितो पलातो, पेच्छामि य अप्पमाणं तिरुक्खं तं मि विलग्गो, पत्तो य गयवरो, सो मं प्रपावंतो कुलालचक्कं व तं तिलरुक्खं परिभमति, चालेति ततो तिलरुक्खं तेण य चालिते जलहरो विव तिलो तिलवुट्ठि मुंचति, तेण य भमंतेण चक्कतिलाविव ते तिला पिलिता, तो तेल्लोदा णाम णदी वूढा, सोय गयो तत्थेव तिलचलणीए खुत्तो मो य, मया वि से चम्मं गहियं दतितो कतो, तेल्लरसभरितो, ग्रहं पि खुधितो खलभारं भक्खयामि, दस तेल्लघडा तिसितो पियामि, तं च तेल्लपडिपुण्णं दइयं घेत्तुं गामं पट्टियो, गामबहिया रुक्खमालाए णिक्खिविउं तं दइयं गिहमतिगतो, पुत्तो य मे दइयस्स पेसिप्रो, सो तं जाहे पावइ ताहे रुक्खं पाडेउं गेण्हेत्था, अहं पि गिहाम्रो उट्ठियो परिभमंतो इहभागो । एयं पुण भूतं । जो पत्तियति सो देउ भत्तं । ण से सगा भण्णंति - प्रत्थि एसो य भावो भारह-रामायणे । सुतीसु णज्जति " तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदीघोरा हस्त्यश्वरथ-वाहिनी ॥१॥" Jain Education International १०३ For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy