SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीघसूत्रे [ प्रायश्चित्तद्वारम् - कोमि पित्ता पुत्ता उदाहरणं, माणे घण्णं उदाहरणं, मायाए उवहिमुदाहरणं, लोभंमि उदाहरणं जे लोभाभिभूता दब्बं घेत्तूण कूड सक्खित्तं करेंति, एस लोभे उ भावमुसावाम्रो । चोदगाह - णणु दव्वणिमित्तं दव्वे एस दव्वे भणितो ? | १०२ आचार्य ग्रह - "सत्यं, तत्र तु महती द्रव्यमात्रा द्रष्टव्या, इह तु लोभाभिभूतत्वात् स्वल्पमात्रा एव मृपं ब्रवीति । किं च जे वणियादयो लोगे णिक्खेवगं शिक्खित्तं, लोभाभिभूता अवलवंति एस वि लोभतो भावभुसावातो ददृव्वो । श्रादि सद्दाप्रो वीसंभसमप्पियमप्पगासं श्रवलवंति जे ॥ २६२॥ पश्चार्द्ध व्याख्यातमेव ॥ पुव्वद्धस्स पुण सिद्धसेणायरियो वक्खाणं करेति - - कोण ण एसपिया, मम त्ति पुत्तो ण एस वा मज्झं । हत्थो कस्स बहुस्ती, पूएउघरा छुभति घण्णं ॥ २६३ ॥ -ण एस वा पुतो पिउणो रुट्ठो भणति - न एस पिया ममं ति, अह पिया वा पुत्तस्स रुट्ठो भगतिम पुतीति । कोमि पितापुत्त त्ति गतं । " धष्णं माणमि" अस्य व्याख्या । "हत्यो " पच्छद्धं । दुग्गाणं कुटुंबीणं विवातो - हत्यो कस्स बहुस्सइ त्ति "हत्यो" हसत्यनेन मुखमावृत्य इति हस्तः, "कस्स" त्ति क्षेपे दृष्टव्यं ममं मोत्तुं कस्सण्णस्स बहुसती ती हत्थो भवेज्ज । इतरो वि एवमेव पञ्चाह । हवा कस्सति त्ति संतत्राती, तुज्यं मज्भं वा ण णज्जति, "बहुसइ" ति बहुघणकारी, एवं तेसि विवादे कुटुंबीणं मज्झत्य पुरिसघण्णमवणं सरिसं वावगं जानेसु लूतेसु मलितेसु पूतेसु परिपूता परिसोहिता सवगलापनीतानीतीत्यर्थः । घरा छुन्भति घण्ण त्ति तत्थेगो मानावष्टब्धो माहं जिग्गे इत्यभिप्रायेण गृहात् धान्यमानीय खलधान्ये प्रक्षिपति, मीयमानेषु तस्यातिरेकत्वं संवृत्तं मम 'बहुस्सती हत्यो त्ति, एस माणतो भावमुमावतो । धण्णं माणे ति दारं गतं ॥ २६३॥ णि माय वहिम्मिति । मायउवहि त्ति उवहिरिति उवकरणं, ताणि य वत्थाणि । तेहि उवलक्खियं उदाहरणं भष्णति । अण्णे पुण ग्रायरिया एवं भण्णंति- जहा मायत्ति वा उवहि त्ति वा एगट्ठ । एत्थ उदाहरणं भणति सस - एलासाठ - मूलदेव - खंडा ग जुण्णउज्जाणे । 1 सामत्थणे को भत्तं अक्खातं जो ण सद्दहति । २६४ || चोरभया गावी, पोट्टलए बंधिऊण आणेमि । तिलाइ रूढकुहाडे, वणगय मलणा य तेल्लोदा || २६५ || वणगयपाटण कुंडिय, छम्मासा हत्थिलग्गणं पुच्छे | रायरयग मो वादे, जहिं पेच्छा ते इमे वत्था || २६६ || अवंती उज्जेणी णाम गगरी, तीसे उत्तरपासे जिष्णुज्जाणं णाम उज्जाणं । तत्थ बहवे धुत्ता समागया । ससगो, एलासाढी, मूलदेवो, खंडपाणा य इत्थिया । एक्केक्कस्स पंच पंच घुत्तमत्ता, धुत्तीणं पंचसयं खंडपाणाए । ग्रह प्रण्णया पाउसकाले सत्ताहवद्दले भुक्खत्ताणं इमेरिसी कहा संवृत्ता । को ग्रम्हं देज्ज भत्तं ति । मूलदेवो भणति - जं जेणणुभूयं सुयं वा सो तं कहयतु, जो १ शक्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy